________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० ॥
मीनातेरूरन् ॥ ६७ ॥ मयूरः ॥ ६७॥ स्यन्देः संप्रसारणं च ॥ ६८ ॥ सिन्दूरम् ॥ ६८॥
सितनिगमिमसिसच्यविधाशिभ्यस्तुन् ॥ ६९ ॥ सेतुः। तन्तुः । गन्तुः । मस्तुः। सक्तः । ओतुः । धातुः । क्रोष्ट : ॥ ६९॥
वसेरगारे णिञ्च ॥ ७० ॥ वास्तु ॥ ७० ॥ पः किञ्च ॥ ७१ ॥ पीतुः ॥ ७१ ॥
( ६० ) मीनाति हन्तीति मयूरः । पक्षिविशेषो वा । धातोर्गुणादेशः । बहुलवचनात-मोनातेरावनिषेधः ।
(६८) स्यन्दते प्रस्रवति तत् सिन्दूरम् । रक्तचूर्ण वृक्षभेदो वा । इत्यादि । ऊरन् प्रत्यये यकारस्य संप्रसारणम् ।।
( ६६ ) सिनोति बधनातीति सेतुः । समुद्री वा । (तितुतथ० ) इतीट् निषेधः । तनोति विस्तृणातीति तन्तुः। सूत्र वा। वरामुत्तमा विद्यां तनोति स वरतन्तुर्मुनिः। वरतन्तुना प्रोक्तो वारतन्तबीयो ग्रन्थः । गच्छतीति गन्तुः । पथिको वा। समन्ताद् गच्छति ममतीति आगन्तुरभ्यागतो वा । मर्यात परिणमतीति मस्तुः । दर्धान निस्सृतमुदकं वा । सच्यन्ते समवेताः क्रियन्ते ते सक्तवः । पक्वयवादिचणं वा । अति रक्षणादिकं करोति स ओतुः । विडालो वा । अव धातावरत्वर इति सूत्रेणोपधावकरायोरूठ । दधाति धरति पोति वा स धातुः । अश्मनो विकारः । सुवर्णादिः शरीरस्थवातादि । क्रोशत्याच्यति रोदिति वा स क्रोष्टुः । क्रोष्टा शृगालो वा ।
(00) वसन्ति प्रापिनो यत्र तद्वास्तु गृहं वा । अगारादन्यत्र णित्वाभावः । वसन्ति येन तद्वस्तु दव्यं वा।
(०१) पिबत्युदकादिकं पाति प्राणिनो रक्षति वा स पीतुः । अग्निः सूर्यो वा । कितत्वादीत्वम् ॥
For Private And Personal Use Only