________________
Shri Mahavir Jain Aradhana Kendra
१०
www. kobatirth.org
उणादिकोषः ॥
शः कित्सन्वच्च ॥ २० ॥ शिशुः ॥ २० ॥ यो दे च ॥ २१ ॥ ययुः ॥ २१ ॥ कुभ्रैश्च ॥ २२ ॥ बभ्रुः ॥ २२ ॥
पृभिदिव्यधिराधिघृषिहृषिभ्यः || २३ || पुरुः । भिदुः । विश्रुः ।
गृधुः । धृषुः । हृषुः ॥ २३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
कोरुच्च ॥ २४ ॥ कुरवः । गुरुः ॥ २४ ॥
( २० ) सम्वद्भावाद् द्वित्वादिकम् । श्यति तनूकरोति पित्रोः शरीरमिति शिशुवालको वा ॥
( २१ ) अत्र सन्वदित्यनुवर्तमानेपि ग्रहणमभ्यासेत्वनिवृत्यर्थम् । यान्ति प्राप्रवन्ति देशान्तरमनेनेति ययुरश्वो वा ॥
(२२) अद्वे इत्यनुवर्तते भृधातोः कुः प्रत्ययो द्वित्वं च । विभर्ति सर्वमिति बभ्रुर्नकुन्नः पिङ्गलो वा । सूचे चकारग्रहणादन्यधातुभ्योऽपि कुः प्रत्ययस्तेषां द्वित्वं च भवति तद्यथा । करोतीति चक्रुः कती । हन्तीति जघ्नुर्हन्ता । पाति रक्षतीति पपुः पालकः । इत्यादि ॥
( २३ ) एभ्यः कुः । पिपर्ति पालयति पूरयति वा स पुरुः । बहुरिन्द्रियं वा | नितीति भिदुर्व वा । विध्यति दुर्गन्धिं दिवसं वेति विधु: कर्पूरं चन्द्रमा वा । व्यधेग्रहिज्येति सम्प्रसारणम् । गृध्नोत्यभिकाङ्क्षते येन स गृधुः : कामो वा । धृष्णोति प्रगल्भो भवतीति धृषुर्दचः । हृष्यति स हृषुकः । दृशीति पाठान्तरे दृशुर्दर्शक: ॥
( २४ ) यः करोति येन वा स कुरुः । कुरवो राजानो वा । गृणात्युपदिशति वेदशास्त्रविद्यामाचारं च स गुरुः । सर्वेषां गुरुत्वादीश्वरः । आचार्यः पिता वा ॥
For Private And Personal Use Only