________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० १ ॥
स्कन्देः सलोपश्च ॥ १४ ॥ कन्दुः ॥ १४ ॥ सृजेरसुम् च ॥ १५॥ रज्जुः ॥ १५॥ कृतेराद्यन्तविपर्ययश्च॥ १६ ॥ तर्कुः १६ ॥ नावञ्चेः ॥ १७॥ न्यङ्कः ॥ १७॥ फलिपाटिनमिमनिजनां गुपटिना किधतश्च ॥ १८ ॥फल्गुः । पटुः । नाकुः । मधुः । जतुः ॥ १८ ॥
बलेणुक् च ॥ १९ ॥ बलगुः ॥ १९ ॥
( १.४ ) स्कन्दति गच्छति शुष्यति वा येन स कन्दुः कुमाराणां क्रीडायै गेंद इति प्रमिदं वा ॥
(१५) अच पूर्वमूत्रात्सलोप इत्यनुवर्तते । धातोरसुमागम आदिसकारलापश्च । पुनर्ऋकारस्य यणादेश आगमसकारस्य जशत्वं च । सृजन्त्युदनिस्सारणायेति रज्जुर्जलोद्धरणं वा ॥
(१६) आद्यन्तविपर्ययोऽर्थादादौ तकारोऽन्ते ककारः । उश्च प्रत्ययः कृन्तति छिनति वस्त्रादिकमनेन स तद्दुः । कर्तनी वा ॥
(१०) ये नितरामञ्चन्ति गन्ति तेन्यवो जातिविशेषाः हरिणा वा ॥
(१८) उप्रत्यये फलधातागुंगागमः फलति निष्पद्यते स फलगुः असारो वा । नपुंसके फलगु फलम् । पाटिधातोः पटिरादेशः । पाटयति ज्ञापयति सदसत्पदार्थान् स पटुवाग्मी विशारदो वा । नमधातोनीकिरादेशः नमतीति नाकुः । बल्मीको वा । मनधातार्धकारादेशः । मन्यन्ते विशेषेण जानन्ति यस्मिन स मधुश्चैत्रो मासः । मधको मद्यं क्षौन्द्रं पुष्परसो वा । जनधातास्तकारादेशः । जायते प्रादुर्भयतेऽनेनेति जतु लाक्षा वा ॥
(१६) बलते प्राणयतीति बलगुः । नपुंसके बल्गु शोभनम् ॥
For Private And Personal Use Only