________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० १॥
-
-
-
किंजरयोः भिणः ॥ ४ ॥ किंशारु । जरायुः ॥ ४ ॥ जोरश्चलः ॥ ५॥ तालु ॥५॥ कके वचः कश्च ॥ ६ ॥ ककवाकुः ॥६॥
भमशीतचरित्सरितनिधनिमस्जिभ्य रः ॥ ७ ॥ भरुः । मरूःशयुः। तराचरुः।त्सरुः।तनुः।धनुः। मयुः। मद्गुः ॥७॥
अपाश्च ॥ ८॥ अणुः ॥ ८॥ ___ (४) किं श्रयतेऽनेनेति किंशारुः धान्यविशेषो धा । जरां जीर्णतामेति जरायुः । गर्भाशयो गभीवरणं वा ॥
(५) त धातार्जुण रेफस्य लत्वम् । तरन्ति निःसरन्ति वर्णी यत इति तालु मुखैक्रदेशः । बाहुलकात-अर्यते प्राप्यत इत्यालु भक्षयं कन्दं वा । भृणाति स्वतापेन छेदयति पदार्थानिति भालुः सूर्यः । शृणाति चित्तं हिनस्तीति शालुः । कषायद्रव्यं वा । इत्यादि ।
(६) कृकोपपदावचधातार्जुण । कृकेन कण्ठेन वक्तीति कृकवाकुर्यवनादिर्मयूरो वा ।
() भरति विभर्ति वेति भरुः । स्वामी । नियन्ते भूतान्यस्मिन्निति मर्निर्जलो देशो वा । शेतेऽसौ शयुः शयनशीलः । यस्तरति येन वा स तरुः वक्षो वा । चरति चयतेनिना भक्षयत इति चरः । यज्ञपाको वा। त्सरति कुटिलं गच्छतीति त्सरुः । खड्गमुष्टिवी । तन्यन्ते काण्यनेनेति तनुः शरीरं स्वल्पं वा । धन्यते धनं प्राप्यतेऽनेनेति धनुः शास्वं शस्त्रं वा । मिनोति सुशब्दं प्रक्षिपतीति मयुः वानरो वा । मज्जति शुद्धो भवतीति मद्गुः जलपवी पक्षी वा । न्यवादित्वात्कुत्वम् । बाहुलकात-गण्डति स गण्डः वदनैकदेशः । उपधानम-तकिया इतिप्रसिद्ध नैलं वा ॥
(1) अति शब्दयतोत्याः अतिसूक्ष्म वा अत्र चकार ग्रहणाद् वा कति विकारयतीति कटू रसः । वति गुणकर्माणि विभजतीति वटुः। द्विजसुतोवा॥
--
-
For Private And Personal Use Only