________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रश्म् ॥
थोणादिकेाषः ॥
3 *-----
Acharya Shri Kailassagarsuri Gyanmandir
कृवापाजिभिस्वदिसाध्यशूभ्य उण् ॥ १ ॥ कारुः । वायुः ।
पाथुः । जायुः । मायुः । स्वादुः । साधुः । आशु । आशुः ॥ १ ॥ छन्दसीएणः ॥ २ ॥ आयुः ॥ २ ॥
दूसनिज निचरिचटिरहिभ्यो ण् ॥ ३ ॥ दारु । सानुः । जानु । चारु । चाटु | राहुः ॥ ३ ॥
(१) करोतीति कारुः कर्त्ता शिल्पी या । वाति गच्छति जानाति वेति वायुः पवनः परमेश्वरो वा । पाति रक्षति स पायू रक्षकः गुदेन्द्रियं वा । जयत्यभिभवति तिरस्करोति शत्रुनितिजायुः शूरः । जयति रोगानिति जायुरौषधं वैद्यो वा । यो मिनोति प्रक्षिपति स मायुः । अथवा मिनोति प्रचिपत्यूष्माणमिति मायुः पित्तम् । गां विकृतां वाचं मिनोतीति गोमायुः शृगालः । स्वद्यते भोक्तुमभीप्स्यते तत्स्वादु भोज्यमन्नं वा । साध्नोति धर्म्यं कर्मैत साधुः सज्जनः । प्रश्नुते व्याप्नोति तदाशु शीघ्रम् | अश्नुते सद्योऽध्वानमित्याशुरश्वः । वाऽश्यते भुज्यते शीघ्रमित्या शुधीन्यं वीहि: बहुलवचनात् -स्नाति शोधयत्यङ्कानीति स्वायनीड़ी वा । कक्यते लोलश्चञ्चलो भवति येनेति काकुः । भयादिः ध्वनेर्विकारो वा । हल्यते द्विदयतेऽन्नमनेनेति हालुः। दन्तो वसति जगदस्मिन् वा सर्वस्मिन् यो वसति स वासुरीश्वरः । इत्यादि ।
(२) वेद इण् धातोरुण् । एति प्राप्नोति सर्वानित्यायुर्जी' वनकालः । सान्तस्तु द्वितीयपादे वक्ष्यते ॥
(३) दीर्यते भिद्यत इति दारु काष्टं वा । सनति सम्भजति सनोति ददाति वा स सानुः । पर्वतैकदेशशृङ्गबुधमार्गवात्यापर्णवनानि च सानूनि वा । जायन्तेऽस्मातज्जानु जङ्घाया उपरिभागेा वा । जनिवध्योश्चेति प्रतिषिद्धाऽप्यनुबमधद्वयसामर्थ्यादृद्धिर्भवति । चरति चक्षुरादिष्विति चारुशोभनम् । चटतिभिनतीति चाटु प्रियंवची वा । रहति त्यजति दोषानिति राहुः । ग्रहविशेषो वा ॥
For Private And Personal Use Only