________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
गणपाठः॥
१४७-दामन्यादित्रिगषष्ठाच्छः॥०॥५।३।११६॥ दामन्यादिभ्यस्त्रिगर्तषष्ठेम्यश्चायुधजीविसंघवाचिभ्यः प्रातिपदिकेभ्यः स्वार्थे छः प्रत्ययो भवति । त्रिगतः षष्ठो येषां ते त्रिगर्त्तषष्ठाः । दामन्येवदामनीयः । दामनीयौ । दामन्यः । तद्राजत्वाद् बहुवचने लुक् । त्रिगर्तषष्ठाः । कौरोपरथएव, कौरडोपरथीयः । अन्यत्पूर्वत् । दाण्डकि । कौष्टकि । जालमानि । ब्रमगुप्त । नानकि । इति विगतषष्ठाः ।. अत्र जानकिरित्यस्यैव त्रिगर्तइति नामान्तरम्:___ दामनी । औलपि । प्राकिदन्ती । काकरन्ति ।काकदन्ति । शत्रुन्तपि । सार्यसेनि । बिन्दू । मौज्जायन । उलभ । सावित्रीपुत्र । अच्युतन्ति । कोकतन्ती । तुलम । देववापि । श्रीतकी । मपच्युतकी । कर्की । पिण्ड ।। इति दामन्यादयः ।।।
१४८-पादियौधेयादिभ्यामणो॥ भ.॥५।३।११७॥ पर्यादिभ्यो यौधेयादिभ्य श्चायुध विसंघवाचिभ्यः प्रातिपदिकेभ्यः स्वार्थेऽणबौ प्र. स्ययौ यथासंख्यं भवतः । पशुरेव, पार्शवः । यौधेयः :_। असुर । रक्षम् । वाल्हीक । वयस् । मरुत् । दशाई । पिशाच । विशाल । प्रशनि । काषार्पण । सत्वत् । वसु । इति पवादपः ॥
यौधेय । कौशेय । क्रौशेय । शौक्रेय । शौभ्रेय । धार्तय । वार्तेय । जाबालेय । त्रिगर्त । मरत । उशीनर । इति यौधेयादयः ।।
१९९-स्थूलादिभ्यः प्रकारवचने कन मम॥५॥४॥३॥ स्थूलादिप्रातिपदिकेभ्यःप्रकारवचनेद्योत्येकन् प्रत्ययो भवति । स्थूलप्रकारः,स्थूलका:
स्थूल । अणु । माप । इषु ॥ कृष्णतिलेषु ॥ यवत्रीहिषु ॥ इतिलपाधकालवदाताः मुरायाम् ॥ गोमूत्र आच्छादने ॥ सुराया अहौ ॥ जीर्णशालिषु । पत्रमूले समस्तव्यस्ते (१) कुमारी पुत्र । कुमार । श्वशुर । मणि ॥ इति स्थूलादयः ।।
१५०-यावादिभ्यः कन् ॥ भ०॥५।१।२९ ॥ यावादिमातिपदिकेभ्यः स्वार्थे कन् प्रत्ययो भवति । याव एव, यावकः :याव । मणि । अस्थि । चण्ड । पीतस्तम्ब । ऋतावुष्णशीते । पौ लूनवियाते
(१) कृष्ण प्रकाराः कृष्णकास्तिलाः । यवका ब्रीहपः । इतुका । तिलका । पायका । कालका । अवदातका वासुरा । मूत्रक्रमाच्छादनम् । मुराकः सर्पः। भीर्यकाः गालयः । पत्रकं समस्तम् । मूलकं व्यस्तम् ।।
-
For Private And Personal Use Only