________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
पुष्कर । पद्म । उत्पल । तमाल । कुमुद । नड । कपित्थ । बिस । मृणाल । क. दम । शालूक । विगर्ह । करीष । शिरीष। यवास । प्रवास । हिरण्य । कौरव । कल्लोल । तरङ्ग । वयस । इति । पुष्करादयः ।।
१४२-बलादिभ्यो मतुबन्यतरस्याम् ।। अ० ॥५॥२।१३६॥ बलादिप्रातिपदिकेभ्यो मत्वर्थे विकल्पेन मतुप् पक्ष इनिः ठक् तु न मवति । बलमस्यास्तीति बलवान् । बली :
पल । उत्साह । उभाव । उद्वास । उद्वाम । शिखाबल । वूगमूल । दंश । कुल मायाम । व्यायाम । उपयाम । अारोह । अवरोह । परिणाह । युद्धं ॥ इति बलादयः
१४३-देवपधादिभ्यश्च ॥ अ. ॥५। ३ । १०० ।।
देवपथादिप्रातिपदिकेभ्यो स्वार्थ प्रतिकृती संज्ञायां च विहितस्य कन् प्रत्ययस्य लुब् भवति । देवपयस्येव प्रतिकृतिः, देवपथः । हंसपथः :
देवपथ । हंसपथ । वारिपथ । जलपथ। राजपथ । शतपथ। सिंहगति । उष्ट्रगी. वा । चामरज्जु । रज्जु । हस्त । इन्द्र । दण्ड । पुष्प । मत्स्य । रथपथ । शकुपथ । सिंहपथ । प्राकृतिगणोऽयम् । इति देवपथादयः ।।
१४४-शाखादिभ्यो यत् ।। भ.॥५।३।१०३॥ शाखादिप्रातिपदिकेभ्यो इवार्थे यत् प्रत्ययो भवति । शाखेव शाख्यः । मुख्यः :
शाखा । मुख । नधन । शृङ्ग । मेघ । चरण । स्कन्ध । शिरस् । उरस् । अन । शरण । इति शाखादयः ॥
११५-शर्करादिभ्योऽण ॥म० ॥ ५। ३ । १०७॥ शर्करादिप्रातिपदिकम्यो इवार्थेऽण प्रत्ययो भवति । शर्करेव, शार्करम् :- .
शर्करा । कपालिका । पिष्टिका ।कनिष्ठिक । कपिष्ठिक । पुण्डरीक । शतपत्र । गोलोमन् । गोपुच्छ । नरालि । नकुल । सिकता। इति शर्करादयः ॥ ___ ११६-मगुल्यादिभ्यष्टक् ॥ ५० ॥५। ३ । १०८॥ __अगुल्यादिप्रातिपदिकेभ्यः इवार्थे ठक् प्रत्ययो भवति । अङ्गुलिरिवाश. लिकः :
मगुलि । मरुन । बभ्रु । वल्गु । मगउर। मण्डल । शष्कुल । कपि । उदश्वित् ।। गाणी । उरस् । शिखा । कालश । इत्यगुल्यादयः ।।
म
For Private And Personal Use Only