________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाहः ॥
m
ब्रीहि । माया । शिखा । मेखला । संज्ञा । बलाका । मालग वीणा । वडवा । अष्टका । पताका । कर्मन् । चर्मन् । हंसा (१) । यवखद । कुमारी । नौ ( २ )। शर्षािन्ननः ॥ अशीर्षी अशीर्षिका । इति ब्रीह्यादयः ॥
१३८-तुन्दादिभ्य इलच॥ भ० ॥५।२। ११७॥ ___तुन्दादिप्रातिपदिकेभ्यो मत्वर्थे इलच्चकारादिनिठनौ मतुप च प्रत्यया भवन्ति तुन्दोऽस्यास्तीति तुन्दिलः । तुन्दी । तुन्दिकः । नुन्दवान् :
तुन्द । उदर । पिचण्ड । घट । यव । ब्रीहि । स्वाङ्गाद्विवृद्धौ च (३) ॥ इति०
१३९-अर्श मादिभ्योऽच् ॥ भ०॥५। २ । १२७ ॥ ____ अर्श भादि प्रातिपदिकम्योमत्वर्थेऽच् प्रत्ययो भवति । प्रीस्यस्य विद्यन्ते स, श्र. शंसः :
अर्शस् । उरस् । तुन्द । चतुर । पलित । जटा । घटा । अभ्र । कर्दम । श्राम । लवण । स्वाङ्गाद्धीनात् ।। वर्णात् ( ४ ) ॥ आकृतिगणोयम् । इत्यर्श श्रादयः ।।
१४०-सुखादिभ्यश्च ।। अ०॥५। २ । १३१॥ सुखादिप्रातिपदिकेभ्यो मत्वर्थे इनिः प्रत्ययो भवति । मतुबादीनामपवादः । सुखमस्यास्तीति सुखी । दुःखी :
. सुख । दुःख । तृप्त । कृच्छ् । आम्र । अलीक । करुणा । कृपण । सोढ । प्रमीप । शील । हल ॥ माला क्षेपे (५) ॥ प्रणय । इति सुखादयः ॥
१४१-पुष्करादिभ्यो देशे। अ०॥५।२। १३५॥ ___पुष्करादिप्रातिपदिकेभ्यो मत्वर्थे देशेऽभिधेये इनिः प्रत्ययो भवति । पुष्करोऽस्मिन्निति पुष्करी देशः । पद्मी वा । देश इति किम् । पुष्करवान् हस्ती :
(१) सिखादिभ्य इनिरेवेष्यते नतु ठक् ॥ (२) यवखदादिभ्यष्ठगेवेष्यते शेषादुमयम् ॥
(३) विवृद्ध्युपाधिभूतात् स्वाङ्गवाचिनः प्रातिपदिकादिलच । दीर्घा नासिकाsस्यास्तीति नासिकिलः । लम्बौकरें यस्य स कर्णिलः । श्रोष्ठिलः ॥
(४) हीनशब्दात्परस्मात् स्वाङ्गादजेव स्यान्नतु मतुवादिः । अक्षिभ्यां हीनो ही. नाक्षः । हीनहस्तः । हीनबाहवः । वर्णादिति श्वेतादेग्रहणंनत्वकारादेः । श्वेतो वर्णोऽस्यास्तीति श्वेतः । नीलः । कालः । पीतः हरितः । इत्यादि ।
(५) कुत्सिता मालाऽस्यास्तीति माली । मतुम्माभूत् प्रणयी ॥
For Private And Personal Use Only