________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥
-
-
१३५-सिध्मादिभ्यश्च ॥०॥५। २।९७॥
सिध्मादिप्रातिपदिकम्यो मत्वर्थे विकल्पेन लच प्रत्ययो भवति । सिमोऽस्यास्तीति सिध्मलः । सिध्ममान् । अत्र पक्षे मतुविष्यते नत्वत इनिठनौ :
सिप । गडु । मणि । नामि । जीव । निष्पाप । पांसु । सक्त । हनु। मांस । पररा।। पाणिमन्योर्वरक ।। पालिः । धमनीलः । पर्ण । उदक । प्रज्ञा । मएड । पाव । गएड । ग्रन्थि । वातदन्तरलललाटगलानामा च ॥ वातूलः । दन्तलः । बललः । ललाटलः । गल्लः ।। मटाघटाकालाः क्षो । नटालः । घटालः । कालालः । सकथि । कर्ण । स्नेह । शीत श्याम । पिङ्ग । पित्त । शुष्क । पृथु । मृदु । मञ्ज । पत्र । चट। कपि । करहु । संज्ञा । सुदमन्तूपतापाश्चेष्यते । शुद्रनन्तुः। युकालः । मक्षिकालः । उपतापविचत्रिकालः । विपादिकालः । मूलिः । इति सिध्मादयः ॥ १३६-लोमादियामादि पिच्छादिभ्यः शनेलचः॥ ॥
५।२।१०.॥ लोमादिभ्यः पामादिभ्यः पिच्छादिभ्यश्च प्रातिपदिकम्यो मत्वर्थे यथासंख्यं श, न, इलन इत्येते प्रत्यया भवन्ति । लोमान्यस्य सन्तीतिलोमशः । लोमवान् । पाम विद्यतेऽस्य स पामनः । पामवान् । पिछमस्यास्तीति पिच्छिलः । पिच्छलवान् :--.
लोमन् । रोमन् । बल्गु । बनु । हरि । कपि । शुनि । तरु । इति लोमादयः । पामन् । वामन् । हेमन् । श्लेष्मन् । कट्ठः । बलि । श्रेष्ठ । पलल ।सामन् । अनाकल्या! | शाकीपलालीदना इस्वत्वं च ॥ विश्वगित्युत्तरपदलोपश्चाकृतेसन्धेः ॥ लक्ष्म्या अञ्च (१) ।। इति पामादयः ॥ पिच्छ । उरस् । ध्रुवका । तुवका । जराघटाकालात् क्षेप (२)॥ वर्ण । उदक । पङ्क । प्रज्ञा । इति पिच्छादयः ॥
१३७-ब्रीह्यादिभ्यश्च ।। अ० ॥ ५। २।११६ ॥ प्रपमासमानाधिकरणब्रीह्यादिप्रातिपदिकम्यो मत्वर्षे इनिठनी प्रत्ययो भवतः बीह.. योऽस्य सन्तीति ब्रोही । मीहिकः । ब्रीहिमान् :
( १ ) अङ्ग शब्दात्कल्याणे नः प्रत्ययः । कल्याणकरमंगं शरीरमस्याः सा, अ. जना । शाकिनः । पलालिनः । दद्रुणः । विषु-अच इत्यवस्थायां नः प्रत्ययस्तदेवोत्तरपदस्याज भागस्य लोपः । विष्वगस्यास्तीति विष्णः । लक्ष्मी अस्यास्तीति लक्ष्मणः ।
(२) कुतासिता जटा अस्य सन्तीति जटिलः । एवं घटिलः । कालिलः ॥
-
For Private And Personal Use Only