________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
81
गुणवचनेभ्यो ब्राह्मणादिभ्यश्च प्रातिपदिकेभ्यो मावे कर्मणि यानिधेचे प्यन प्रत्ययो भवति । स्यभावः कर्म वा जाडयत् । वाह्मणस्य भावः कर्म वा रायम् :---
। अतो नुम् च ॥
ब्राह्मण | वाढ | मारा | चोर | मूक | भारावय । विराय | अपराध | पराधय । एकभाव | द्विना । अभाव | समस्य । विषमस्य । परमस्य । मध्यमस्य । श्रनीशर | कुशल । कपि । चाल । प्रक्षेत्रज्ञ । निषु श्रर्हन्त्यम् | संवादिन् | संवेशिर बहुमावित् । वालिश । दुष्युरुष का पुरुष । दायाद । विऽसि । भूर्त | राजन् । संभावि । शीर्षति । अपि । श्राल । विशाच । पिशुन । विशाल | गणपति । धनवति । नरपति | गल । निए। निवान विष सर्ववेदादिम्यः स्वार्थ (१) ॥ नस्योदधि ॥ चातुर्वेम् । स्वभाव | निबातिन् । विघातिन् । राजपुरुष । विशस्ति । विधान | विज्ञान | विमान । नयात । सुहित । दीन । विद । उचित । समग्र | शूली । तत्पर । इदम्पर । यथातथा । पुरम् । पुनः। पुनर् । अभीक्षण | तरतन | प्रकाम । यथाकाम | निष्कुल । सराज | महारान । युवराज | सम्राज | अविदूर । अपिशुन । अनृशं । अयथातथ। श्रयथापुर । स्वर्म्म | अनुकूल । परिमायडल । विश्वा । ऋत्विज ।। उदासीन | ईश्वर । प्रतिभू । साक्षि । मानुष । श्रास्तिक | नास्तिक । युगपत् । पूर्वापर । उत्तराधर । इति ब्राह्मणादयः || १२४ - वा· - चातुर्वएर्यादीनां स्वार्थ उपसंख्यानम् ॥ ० ॥
५ । १ । १२४ ॥
चत्वार एव वर्णाश्वातुर्वर्यम् । चातुराश्रमम् :
चतुर्वर्ण । चतुराश्रम | त्रिलोक | त्रिसर | पगुण | सेना । रानिधि । समीप । उपमा | सुख । इति चतुर्वणीदयः ॥
१२५ - पत्यन्त पुरोहितादिभ्यो यक् ॥ २ ॥ ५।१।१२८॥ षष्ठीसमयः पत्यन्तेभ्यः पुरोहितादिभ्यश्च प्रातिपदिकेभ्यो भावकर्मणोचक प्र त्ययो भवति । सेनापतेर्भावः कर्म, सा सैन्यापत्यम् । प्राजापत्यम् । पुरोहितस्य भावः कर्म या पौरोहित्यम् :
( १ ) सर्वे एवं वेदाः सार्ववेद्यम् । सार्वलोक्यम् । सार्वराज्यम् । सार्वगुण्यम् । आकृतिगणोऽयम् ॥
For Private And Personal Use Only