________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
गणपाठः ।।
-
सन्ताप । संनाह । संग्राम । संयोग । संपराय । संपेष । निष्पेष । निसर्ग । भस. । विसर्ग । उपसर्ग । उपवास । प्रवास । संघात । संमोदन । सक्तु ।। मांसौदनाद्विग. । हीतादपि । मांसौदनिकः । मासिकः । औदानिकः ॥ निर्घोष । सर्ग । संपात । संवाद । | संवेशन । इति संतापादयः ॥
१२.-अनुप्रवचनादिभ्यश्छः ॥ भ०॥५॥१।१११॥
प्रथमासमानाधिकरणानप्रवनाप्रातिपदिकम्यः प्रयोजनमित्यर्थेछः प्रत्ययो भवति अनुपाचन प्रयोजनमस्य, अनुप्रवधनीयम् :... अनुप्रावन । उत्थापन | मोशन । अनुमोशन । अस्थापन । संवेशन । अनुवे. | शन । अनुवचन । भनुपादन । भनुशासन । भारम्भण । आरोहगा । प्ररोहण । अन्या. रोहण । इत्यानुप्रवचनादयः ।।
१२१- पृथ्वादिभ्य इमनिज्वा ॥ ॥ ५।१ । १२२॥
षष्ठीसमर्थपृथवादिप्रातिपदिकम्यो भावय इमविच प्रत्ययो वा भवति । वा वचन. मणादेः समवेशार्थम् । पृयोर्भावः प्रथिमा । पार्षवम् । पृथुत्वम् । पृथता :
पृथु । मृदु । महत् । पटु । तनु । लत्रु । बहु । साधु । वे । भाउ । बहुल । गुरु । दराड । उह । खपड । घरड माल । अकिंचन । होड । पाक । वत्स । मन्द । सादु । इस । दीर्घ । प्रिय । वृष । अनु । क्षिप्र । क्षुद्र । इति पृथतादयः । ।
१२२-वर्णदृढादिभ्यः व्यञ् च ॥ म०॥५॥१११२३ ॥ वर्णविशेषवाचिभ्यो हादिम्यश्त्र प्रातिपदिकम्यो भावेष्यन चादिमनिचप्रत्ययो भपति । शुक्लत्य भावः शोकयाम् । शक्तिमा । शुक्लस्वम् । शुक्लता । दायम्। ढिमा । हरयम् । दृढता:
ह। परिवृत । भृग । कृरा । चक्र | प्रान । लपण । ताम्र । अम्ल । शीत । । उ । जड। यथिए । पण्डित । मधुर । मूर्व । मक। वेर्यातलाममतिमनःशारदानाम् ॥ समो मति मनसोनाने ( १ ) ॥ बाल । तरुण । मन्द । स्थिर । बहुल । दीर्घ । मूढ । आकृष्ट । इति दृवादयः ।। . ५१३-गुणवचनत्राह्मणादिभ्यः कर्मणि च ॥५०॥
....... ५। १ । १२१॥ (१) वेः परेभ्योयातादिम्यःण्यत्र । वैयात्यम् । वेलाम्यम् । वैमत्यम् । वैमनस्यम्।। माधम् । समः पराभ्यां मतिमनोम्यां बेगेऽर्थे प्य । साम्मात्यम् । साम्मनस्यम् ।।
-
-
For Private And Personal Use Only