________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
पञ्चानां निमित्तं पञ्चकम् । परिमाण - प्रास्थिकम् । अश्वादिः - पाश्विकम् । सर्वत्र यत् न भवति :
अश्व । अश्मन् । गण । ऊर्णा । उमा । वसु । वर्ष । मङ्ग । इत्यश्वादयः ॥ ११५-तद्धरतिवहत्यावहतिभाराइंशादिभ्यः ॥०॥५॥५०॥
द्वितीयासमर्थाद् वंशादिभ्यः परस्माद् भारशब्दाद्धरत्यादिषु यथाविहितं प्रत्ययो भवति । वंशभारं हरति वहत्यावहति वा, वांशभारिकः । कौटजमारिकः । भारादिति किम् । वंशं हरति । वंशादिभ्य इति किम् । ब्रीहिमारं हरति । अत्र मा भूत् :
वंश । कुटन । बल्वन । मूल । अक्ष । स्थूणा । अशमन् । अश्व । इक्षु । खट्वा । इति वंशादयः ॥
११६-छेदादिभ्यो नित्यम् ॥ १० ॥ ५॥ १।६४॥ द्वितीयासमर्थछेदादि प्रातिपदिकेभ्यो नित्यमहतीत्यर्थे यथाविहितं प्रत्ययो भवति । छदनं नित्यमर्हति । छैदिकः :
छेद । नेद । द्रोह । दोह । वर्त । कर्ष । संप्रयोग । विप्रयोग । प्रेषण । संप्रश्न। विप्रकर्ष । विराग विरंगं च । वैरङ्गकः । इति छदादयः ॥
११७-दण्डादिभ्यो यः ॥ अ०॥५।१।६६॥ द्वितीयासमर्थदण्डादिप्रातिपदिकेभ्योऽर्हतीत्यर्थे यः प्रत्ययो भवति । दण्डमर्हति. दयडयः :
दण्ड । मुसल । मधुपर्क । कशा । अर्घ । मेधा । मेघ । युग । उदकं । वध । गुहा। भाग । इम । इति दण्डादयः ।
११८- व्युष्टादिभ्योऽण ॥ म०॥५।।९७॥
सप्तमीसमर्थव्युष्टादिप्रातिपदिकेभ्यो दीयते कार्यमित्येतयारर्थयोरण प्रत्ययो भवति । व्युष्टे दीयते कार्य वा वैयुष्टम् :
व्युष्ट । नित्य । निष्क्रमण । प्रवेशन । तीर्थ । संभ्रम् । मास्तरण । संग्राम । सं. घात । अग्निपद । पालुमूल । प्रवास । उपसंक्रमण । दीर्घ । उपवास। इति व्युष्टादयः॥
१५९-तस्मै प्रभवति संतापादिभ्यः ॥१०॥५॥१११०१॥. चतुर्थीसमर्थसन्तापादिप्रातिपदिकेभ्यः प्रभवतीत्यर्थे ठञ् प्रत्ययो भवति । सन्तापाय प्रभवति, सान्तापिकः :
For Private And Personal Use Only