________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
२७
तृण । नड । बुस । पर्ण । वर्ण । चरण । अर्ण । जन । बल । लव । वन । इति तृणादयः ॥ प्रेक्षादिभ्य इनिः । प्रेक्षयानिवृत्तः प्रेक्षी :
प्रेक्षा । हलका । फलका । बन्धुका । ध्रुवका । क्षिपका । न्यग्रोध । इर्कुट । बुधका । संकट । कूपका । कर्कटा । सुकटा । मङ्कट । सुक । महा । इति प्रेक्षादयः ॥अश्मादिभ्योरः । अश्मना निवृत्तः, अश्मरः :
अश्मन् । यूष । रुष । मीन । दर्भ । वृन्द । गुड । खण्ड । नग। शिखा । यूथ । रुष। नद। नख । काट । पाम । इत्यश्मादयः ॥ सख्यादिभ्यो ढझ । सखायः सन्न्यत्र साखेयो देशः:___ सखि । साखिदत्त । वायुदत्त । गोहित । गोहिल । भल्ल ! पाल । चक्रपाल । चक्रवाल । छगल । अशोक । करवीर । सीकर । सकर । सरस । समन । चर्क । वनपाल । उशीर । सुरस । रोह । तमाल । कदल। सप्तल । इति सख्यादयः ॥
संकाशादिभ्यो एयः । सांकाश्यम् । काम्पिल्यस्यादूरभवो ग्रामः काम्पिल्यः :
संकाश । काम्पिल्य । समीर । कश्मर । शूरसेन । सुपथिन् । सक्थच । यूप । अं. श। राग । अश्मन् । कूट । मलिन । तीर्थ । अगस्ति । बिस्ता चिकार । विरह । नासिका । इति संकाशादयः ॥ बलादिभ्यो यः प्रत्ययः । बलेन निवृत्तो बल्यः :
बल । वुल । तुल । डल । डुल । कवल । वन । कुल । इति बलादयः ॥ पक्षादिभ्यः फक् प्रत्ययः । पक्षण निवृत्तः पाक्षायणः :
पक्ष । तुष । अण्ड । कम्बलिक | चित्र । अश्मन् । अतिस्वन् । पथिन्, पन्थच (१)|कुम्भ । सरिज । सरिक । सरक । सलक । सरस । समल । रोमन् । लोमन् । हंसका । लोमक । सकण्डक । अस्तिबल । यमल । हस्त । सिंहक । इति पक्षादयः । कर्णादिभ्यः फिञ् प्रत्ययः । कर्णस्य निवासः कार्णायनिः :___कर्ण । वसिष्ठ । अलुश । शल । डुपद । अनडुह्य पाञ्चजन्य । स्थिरा । कुलिश । कुम्भी । जीवन्ती । जित्व । आण्डीवत् । अर्क । लूष । स्फिक् । ज्ञावत् । इतिकर्णादयः ॥ सुतङ्गमादिभ्य इञ् प्रत्ययो भवति । सुतजमेन निर्वतः सौतङ्गमिः ।
सुतङ्गम । मुनिचित्त । विप्रचित्त । महापुत्र । श्वेत । गडिक । शुक्र । विग्र । बीजवापिन् । श्वन् । अर्जुन । अजिर । जीव । इति सुतङ्गमादयः॥ प्रगदिन्नादिभ्यो भूयः प्रत्ययो भवति । प्रगदिनो यत्र सन्ति स प्रागद्यो देशः :
प्रगदिन् । मगदिन् । शरदिन् । कलिव । खडिव । गडिव । चूडार । मार्जार । (१) पथोऽदूरभवं वनं पान्यायतनम् ।।
For Private And Personal Use Only