________________
Shri Mahavir Jain Aradhana Kendra
२६
www. kobatirth.org
गणपाठः ॥
Acharya Shri Kailassagarsuri Gyanmandir
७० - कुञ्छण्कट जिल से निरढय यफ फि ञिञञ्चकक्ठको Site कशाश्व कुमुदकाश गुण प्रेचाश्म सखिसंकाशबल पक्षकसुनङ्गमप्रग दिन्वराहकुमुदादिभ्यः ॥ प० ॥ ४ । २ । ८० ॥
श्ररोहणादिसप्तदशगणस्थप्रातिपदिकेभ्यश्चातुरर्थिका वृलादयः सप्तदशैव प्रत्यया यथासंख्येन भवन्ति । श्रादिशब्दः प्रत्येकमभिसंबध्यते । यथासम्भवमर्थसम्बन्धः । श्ररीहणादिभ्यो वुञ् । शिरीषाणामदूरभवो ग्रामः शैरषिकः । भरोहणानां निवासो देश श्र रहणकः :
1
1
1
श्रहण | द्रुण। खदिर । सार । भगल । उलन्द । सांपरायण । क्रौष्ट्रायण । भास्त्रायण । मैत्रायण । त्रैगर्त्तायन | रायस्पोष । विपथ । उद्दण्ड । उदञ्चन । खाडायन । खण्ड । वीरण । काशकृत्स्न । जाम्बवन्त । शिंशपा । किरण । रैवत । वैल्व । वैमतान । मैमतायण | सौसायन । शाण्डिल्यायन । शिरीष । बधिर । वैगतीयण । गोमतायण । सौमतायण । खाण्डायण । विपाश । सुयज्ञ । जम्बु । सुशर्म्मा । इत्यरीहणादयः ॥ कृश। श्वादिभ्यश्छृण कार्शाश्वीयः । अरिष्टन निर्वृतमारिष्टीयम् :
1
1
1
कृशाश्व । अरिष्ट । अरीश्व | वेश्मन् । विशाल । रोमक । शवल । कूट । रोमन् । वर्वर । सुकर | सूकर । प्रतर । सदृश । पुरंग । सुख । धूम । श्रजिन । विनता । वनिता । अवनत | विकुधास । अरु | अवयास । श्रयावस | मौद्गल्य । इति कृशाश्वादयः ॥ ऋश्यादिभ्यः कः ॥ न्यग्रोधानामदूरभवं वनं न्यग्रोधकम् :
ऋश्य । न्यग्रोध । शिरा । निलीन । निवास । निधान । निवास । निबद्ध । विबद्ध | परिगूढ़ | उपगूढ । उत्तराश्मन् । स्थूलबाहु । खदिर । शक्करा । अनडुह । परिवंश | वेणु । वीरण | खण्ड | परिवृत्त । कर्दम । अंशु । इति ऋश्यादयः ॥ कुमुदादिभ्यष्ठच ॥ बल्वजाः सन्त्यस्मिन् स वल्वजिको देशः :--
1
कुमुद । शर्करा । न्यग्रेोध । उकट । इत्कट । गर्त्त । बीज । अश्वत्थ । वत्स्वज । परिवाप 1 शिरीष । यवाप । कूप । विकङ्कन । कण्टक। कङ्कट । संकट । पलाश। त्रिक। कत । दशग्राम । इति कुमुदादयः ॥ काशादिभ्य इलः । काशाः सन्तियत्र स काशिला देश: :काश । वाश । अश्वत्थ । पलाश । पीयूष । विश । विस । तृण । नर । चरण । कईर्म । कर्पूर | कटक | गूह । आवास । नड । वन । बधूल । बवर । इति काशादयः || तृणादिभ्यः शः ॥ तृणानि यत्र सन्ति स तृणशो देशः :
For Private And Personal Use Only