________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
गणपाठः ॥
कोविदार ॥ इति प्रगदिन्नादयः ॥ वराहादिभ्यः कक् प्रत्ययः । वराहाः सन्ति यत्र स वाराहको देशः । पालाशकः :
वराह । पलाश । शिरीष । पिनद्ध । स्थूण । विदग्ध । विभग्न । बाहु । खदिर । शर्करा । विनद्ध । निवद्ध | विरुद्ध । मूल । इति वराहादयः ॥ कुमुदादिभ्यष्ठक् प्रत्ययो भवति । कुमुदाः सन्ति यस्मिन् देशे स कौमुदिको देशः :
कुमुद । गोमथ । रथकार । दशग्राम । अश्वत्थ । शाल्मली । कुण्डल । मुनिस्थूल । कूट । मुचुक । कुन्द | मधुकर्ण । शुचिकर्ण । शिरीष । इति कुमुदादयः ॥ ७१ - वरणादिभ्यश्च ॥ अ० ॥ ४ । २ । ८२ ॥ वरणादिप्रातिपदिकेभ्य उत्पन्नस्य चातुरर्थिकप्रत्ययस्य लुबू भवति वरणानामदूरभवं नगरं वरणाः :
वरणाः । पूर्वौगोदौ । पूर्वेणगोदौ । श्रपरेण गोदौ । आलिङ्ग्यायन । पर्णी । शृङ्गी । शल्मलयः । सदावी । वणिकि । वणिक् । जालपद । मथुरा । उज्जयिनी । गया । तक्षशिला । उरशा | आकृत्त्या ( १ ) । इति वरणादयः ॥
७२ - मध्वादिभ्यश्च ॥ अ० ॥ ४ । २ । ८६ ॥ मध्वादिशब्देभ्यश्चातुरर्थिको मतुप्प्रत्ययो भवति । मध्वस्मिन्नस्तीतिमधुमान् :मधु । विस । स्थाणु । मुष्टि । हृष्टि । इक्षु । वेणु । रम्य । ऋ । कर्कन्धु । शमी । किरीर । हिम । किशरा । शर्पणा । मरुत् । मरुव । दावघाट । शर । इष्टका । तक्षशिला । शक्ति | आसन्दी । श्रसुति । शलाका । श्रामिधी । खड़ा । वेटा । इति
I
मध्वादयः ॥
७३ - उत्करादिभ्यश्छः ॥ अ० ॥ ४ । २ । ९० ॥ उत्करादिप्रातिपदिकेभ्यश्चातुरर्थिकश्छः प्रत्ययो भवति । यथासम्भवमर्थसम्बन्धः । कामदूरभवो ग्रामः अर्कीयः :
,
उत्कर । संफल । संकर । शफर । पिप्पल । पिप्पलीमूल । अश्मन् । अर्क । पर्ण । सुपर्ण । खलाजिन । इडा । अग्नि । तिक । कितव । तप । श्रनेक | पलाश । तृणव । पिचुक । अश्वत्थ । शकाक्षुद्र । भस्त्रा । विशाला । अवरोहित । गर्त्त | शाल ।
( १ ) अत्र सूत्रस्थचकारेणाकृतिगणत्वं बुध्यते । तेन कटुकवदर्य्या अदूरभवो | ग्रामः कटुकबदरी । शिरीषाः । काञ्ची इत्यादिषु लुप् सिद्धो भवति ॥
For Private And Personal Use Only