________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥
१२-प्रश्वपत्यादिभ्यश्च ॥ अ०॥४।१।८४॥
अश्वपत्यादिप्रातिपदिकेभ्यः प्राग्दीव्यतीयेष्वर्थेष्वण प्रत्ययो भवति । पत्युत्तर पदात् । प्राप्तस्य ण्यस्यापवादः । श्राश्वपतम् । शातपतम् :
अश्वपति । शतपति । धनपति । गणपति । राष्ट्रपति। कुलपति । गृहपति। धान्यपति । पशुपति । धर्मपति । सभापति । प्राणपति । क्षेत्रपति । स्थानपति । यज्ञपति । धन्वपति । अधिपति । बन्धुपति । इत्यश्वपत्यादयः ॥
१३-उत्सादिभ्योऽञ् । अ०॥४।१।८६ ॥
उत्सादिभ्यः प्राग्दीव्यतीयेप्वर्थेष्वञ् प्रत्ययो भवति । औत्सः । औदपानः । अणस्तदपवादानां च बाधकः :
उत्स । उदपान । विकर । विनोद । महानद । महानस । महाप्राण । तरुण । तलुन । वष्कयासे । (१) ॥ धेनु । पृथिवी । पङ्क्ति । जगती । त्रिष्टुप् । अनुष्टुप् । जनपद । भरत । उशीनर । ग्रीष्म । पीलु । कुल । उदस्थान, देशे ॥ पृष, दंशे (२)॥ मल्लकीय । रथन्तर । मध्यन्दिन । बृहत् । महत् । सत्वन्तु ( ३ ) । कुरु । पञ्चाल। इन्द्रावसान । उष्णिक् । ककुप् । सुवर्ण । सुपर्ण । देव । ग्रीष्मादच्छन्दसि ( ४ ) ॥ इत्युत्सादयः ॥
४४-बाह्वादिभ्यश्च ॥ ५० ॥ १।१ । ९६ ॥ बाह्वादिशब्देभ्योऽपत्यसामान्ये इच् प्रत्ययो भवति । वाहोरपत्यं बाहविः । सौमित्रिः । इत्यादि :
बाहु । उपवाहु । विवाकु । शिवाकु । बटाकु । उपबिन्दु ।। वृक । चूडाला । मूषिका । बलाका । भगला । छगला । ध्रुवका । धुवका । सुमित्रा । दुर्मित्रा । पुष्करसत् । अनुहरत् । देवशर्मन् । अग्निशमन् । कुनामन् । सुनामन् । पञ्चन् । सप्तन् । अष्टन् । अमितौजसः सलोपश्च ( ५ )॥ उदञ्चु । शिरस् । शराविन् । क्षेमवृद्धिन् । शङ्खला
(१) वष्कयशब्दादसेऽर्थात् केवलादेवाञ् । तदन्तात्त्वणव भवति ॥ ( २ ) उदस्थानशब्दाद्देशार्थ एवाञ । अन्यार्थेऽणेव भवति । एवमन्यत्रापि ॥ (३) अत्र सत् शब्दान्मतुप्-सत्वन् , तु, अव्ययम् । सत्वतोऽपत्यं सात्वताः ॥ ( ४ ) अत्र छन्दःशब्देन वृत्तं गृह्यते न तु वेदः । ततोऽन्यत्रा ॥ ( ५ ) अमितौजसोऽपत्यमामितौजिः ॥
For Private And Personal Use Only