________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥
तोदिन् । खरनादिन् । नगरमदिन् । प्राकारमर्दिन् । लोमन् । अनीगर्त । कृष्ण । सलक । युधिष्ठिर । अर्जुन । साम्व । गद । प्रद्युम्न । राम । उदङ्कः संज्ञायाम् ॥सम्भयोऽम्भसोः सलोपश्च ।। ( १ ) आकृतिगणोऽयम् (२ ) ॥ इति बाह्यादयः॥
४५-गोत्रकुजादिभ्यश्कञ् ॥१०॥ १।१।९८ ॥
गोत्रसंज्ञकेऽपत्ये वाच्ये कुजादिभ्यश्च्कञ् प्रत्ययो भवति । इमोऽपवादः ।कुञ्जस्य गोत्रापत्यं को जायन्यः। कौञ्जायन्यौ । कोजायनाः । स्वार्थ अयस्तस्य तद्रानत्वाद्वहुषु लुक् । गोत्र इति किम् । कुञ्जस्यानन्तरापत्यं कौन्जिः :
कुञ्ज । बध्न । शङ्ख । मस्मन् । गण । लोमन् । शठ । शाक । शाकट । शुण्डा । शुभ । विपाश । स्कन्द । स्कम्भ । शुम्भा । शिव । शुभंया । इति कुञादयः ।।
१६-नडादिभ्यः फक् ॥ अ०॥४।१ । ९९ ॥ नडादिप्रातिपदिकम्यो गोत्रापत्ये फक् प्रत्ययो भवति । नडस्य गोत्रापत्यं नाडायनः । चारायणः :
नड । चर । बक । मुञ्ज । इतिक । इतिश । उपक । लमक ॥ शलङ्कुशलङ्कञ्च ( ३ ) ॥ सप्तल । वानप्य । तिक । अग्निशर्मन् वृषगणे । प्राण । नर । सायक । दास । मित्र । द्वीप । पिङ्गर । पिङ्गल । किङ्कर । किङ्कल । कातर । कातल । काश्य । काश्यप । काव्य । अज । अमुष्य ॥ कृष्णरणौ ब्राह्मणवासिष्ठयोः ( ४ ) ॥ अमित्र । लिगु । चित्र | कुमार ॥ क्रोष्ट क्रोष्टश्च (५ ) ॥ लोह । दुर्ग। स्तम्भ । शिशपा । अन । तृण । शकट । सुमनस् । मुमत । मिमत । ऋक् । नत् । युगन्धर । हंसक । द. ण्डिन् । हस्तिन् । पञ्चाल । चमसिन् । सुकृत्य । स्थिरक । ब्राह्मण । चटक । बदर । अश्वक । खरप । कामुक । ब्रह्मदत्त । उदुम्बर । शोण । अलोह । दण्ड । एक । वा - नव्य । शावक । नाव्य । अन्वजत् । अन्तजन । इत्वरा । अंशक । अश्वला । अध्वरादण्डय । इति नडादयः ॥
(१) सम्भूयसोऽपत्यं साम्भूयिः । श्राम्भिः ॥
(२) सूत्रस्थचकारेणात्राऽऽकृतिगणत्वं बोध्यते । तेन । जाम्बिः । ऐन्द्रशाम्मः । आजधेनविः । आजवन्धविः । औडुलोमिः । इत्यादिष्विन सिद्धो भवति ।। .. ( ३ ) शलङ्कु शब्दस्य शलङ्कादेशः । शलङ्कोरपत्यं शालङ्कायनः॥
(४) कृष्णस्यापत्यं काणायनो ब्राह्मणः । राणायनो वासिष्ठः ॥ (५)कोष्टोरपत्यं क्रौष्टः॥
-
-
For Private And Personal Use Only