________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
गणपाठः ॥
क्तिनः ॥ सर्वतोऽक्तिन्नर्थादित्येके ( १ ) || चण्ड | अराल । कमल । कृपाण । विकट । विशाल । विशंकट । भरुज । ध्वज || चन्द्रभागान्नद्याम् || चन्द्रभागी | कल्याण। उदार । पुराण | अहर् ॥ इति बह्वादयः ॥
३९ - न क्रोडादिवचः ॥ अ० ॥ ४ । १ । ५६ ॥
क्रोडायन्ताद् बह्वजन्ताच्च प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति । स्वाङ्गादिति प्राप्तः प्रतिषिध्यते । शोभनक्रोडा । शोमनखरा । पृथुजवना :
क्रोड । खुर । बाल । शफ । गुद । घोण । नख । मुख । भग। गल । श्राकृतिगणोऽयम् । इति क्रोडादयः ॥
१० - शार्ङ्गरवाद्यत्रो ङीन् ॥ भ० ॥ ४ । १ । ७३ ॥ शार्ङ्गरवादिभ्योऽञन्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीन् प्रत्ययो भवति । शार्ङ्गरवी । बैदी । जातिग्रहणमत्रानुवर्त्तते तेन जातिलक्षणो ङीपनेन बाध्यते न पुंयोगल
क्षणः :
शार्ङ्गरव । कापटव । गौलव । ब्राह्मण । गौतम । कामण्डलेय । ब्राह्मकृतेय | श्रनिचेय । आनिधेय । आशोकेय । वात्स्यायन । माब्जायन । केकसेय । काव्य । शैव्य । एहि । पय्यैहि । आश्मरथ्य । औदपान । अराल । चण्डाल । वतण्ड । भो - गवद्गौरिमतोः संज्ञायाम् || भोगवती । गौरिमती || नृमैंरयोवृद्धिश्च ॥ नारी । इति शार्ङ्गरवादयः ॥
४१ - कौड्यादिभ्यश्च ॥ अ० ॥ ४ । १ । ८० ॥ क्रौड्यादिप्रातिपदिकेभ्यः स्त्रियां ष्यङ् प्रत्ययो भवति । श्रगुरूपोत्तमार्थ आरम्भः । क्रौड्या | लाड्या :
1
I
क्रौडि । लाडि । व्याडि । श्रपिशलि । आपक्षिति । चौपयत । चैटयत । शैकयत । वैल्वयत । वैकल्पयत । सौधातकि || सूतात् युवत्याम् ॥ सूत्या, युवतिः ॥ भोज, क्षत्रिये ॥ भोज्या, क्षत्रिया । भौरिकि । भौलिक । शाल्मलि । शाला स्थलि । कापि - ष्ठलि । गौकक्ष्य ॥ इति कौडचादयः ॥
1
0
( १ ) इकारान्तात् प्राण्यङ्गवाचकान् ङीष् भवति । अङ्गली । इकारान्तात् कृदन्तात् स्त्रियां ङीष् । कृषी । भूमी । वापी । केषांचिन्मते क्तिन्नधिकारस्थादिकारान्तमात्रादेव ङीष् न भवति । तदा कृषिः । वापिः । इत्येव ॥
I
For Private And Personal Use Only