________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
गणपाठः॥
तिककितवाः । वलरभण्डीरथाः ( १ ) उपकलमकाः ( २ ) पफकनरकाः । बकनखश्वगुदपरिणद्धाः ( ३ ) । उब्जककुभाः ( ४ ) । लङ्कशान्तमुखाः ( ५ ) उरसलङ्कटाः ( ६ ) । भ्रष्टककपिष्ठलाः । कृष्णाजिनकृष्णसुन्दराः (७ )। अग्निवेशदासेरकाः ( ८ ) ॥ इति तिककितवादयः ।।
२८-उपकादिभ्योऽन्यतरस्यामहन्दे ॥ १०॥ २।४ । ६९॥
उपकादिप्रातिपदिकेभ्यः परस्य गोत्रप्रत्ययस्य बहुवचनविभक्तौ द्वन्द्वे चाद्वन्द्वे च विभाषा लुग्भवति । अद्वन्द्वग्रहणं द्वन्द्वाधिकारनिवृत्त्यर्थम् । एतेषां मध्ये त्रयो द्वन्द्वास्तिककितवादिषु पठिताः । उपकलमकाः । भ्रष्टककपिष्ठलाः । कृष्णाजिनकृष्णसुन्दराः । तेभ्यः पूर्वसूत्रेणैव नित्यलुग्भवति । अद्वन्द्वत्वनेन विकल्पः । उपकाः। औपकायनाः । लमकाः । लामकायनाः । शेषाणां द्वन्द्वेऽद्वन्द्वे च विकल्पः :
उपक । लमक । भ्रष्टक । कपिष्ठल । कृष्णाजिन । कृष्णसुन्दर । पण्डारक । श्रएडारक | गडुक । सुपय्यर्क । सुपिष्ट । मयूरकर्ण। खारीजङ्घ । शलाबल । पतञ्जल । कठराण । कुषीतक । काशकृत्स्न । निदाघ । कलशीकण्ठ । दामकण्ठ । कृष्णपिङ्गल । कर्णक । पर्णक । जटिलक । बधिरक । जन्तुक । अनुलोम । अर्द्धपिङ्गलक । प्रतिलोम । प्रतान । अनभित । चूडारक । उदङ्क । सुधायुक । प्रबन्धक । पदञ्चल। अनुपद । अपजग्ध । कमक । लेखाभ्र । कमन्दक । पिजल । मसूरकर्ण । मदाघ । कदामत्त । इत्युपकादयः ॥
२९-भशादिभ्यो भुव्यच्वेलॊपश्च हलः॥ अ०॥३१॥१२॥ अच्च्यन्तेभ्यो भृशादिप्रातिपदिकम्यो भवत्यर्थे क्यङ् प्रत्ययो भवति हलन्तानां (१) वाङ्खरयश्च भांडीरथयश्चेतीञ् ॥ (२) औपकायनश्च लामकायनश्चेति नादित्वात् फक् ।
(३) पाफकयश्च नारकयश्च, बाकनखयश्च, श्वागुदपरिणद्धयश्च सर्वेभ्योऽत इञ् तस्य लुक् ॥
(४) औब्जयश्च, इञ् । काकुभाश्च, शिवादित्वादण् । तयोर्लक् ।। (५) लाङ्कयश्च शान्तमुखयश्च, इन तस्य लुक् ॥ ... (६) औरसायनश्च, तिकादित्वात् फिञ् । लाङ्कटयश्च, इञ् तयोर्लुक् ॥
(७ ) भ्राष्टकयश्च, कापिष्ठलयश्च । काष्णाजिनयश्चं कार्णसुन्दरयश्च । प्रत इन तस्यलुक् ॥
(८) आग्निवेश्याच्च, गर्गादित्वाद् यज । दासेरकयश्च, अत इन तयोर्लक् ।
For Private And Personal Use Only