________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४९८) वसंतराजशाकुने एकोनविंशतितमो वर्गः । दिश्युत्तरस्यां विहिते विरावे म्रियेत कश्चित्प्रथमे द्वितीये ॥ महाभयं विप्रवधस्तृतीये क्षत्रं चतुर्थं खलु हन्यते च ॥ विट्पंचमे षष्ठरवे च शूद्रो भीः सप्तमे स्यादिफलोऽष्टमस्तु । ॥३३॥रादोस्तथा दर्शनमावशब्दे केतोद्वितीये च तथोत्तरेण ॥ उल्काप्रपातस्त्रिषु दुर्दिनं च चतुर्यु भद्रं खलु पंचमे स्यात् ॥३४ ॥ संगो भवेद्वैरिजनस्य षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥ आये भवेद्दर्दिनमीशदेशे वृष्टिद्वितीये च खे शिवायाः॥३५॥
॥ टीका ॥
मस्तु विफलः ॥ ३२ ॥ दिशीति ॥ उत्तरस्यां दिशि प्रथमे विरावे विहिते कश्चित म्रियेत । द्वितीये महाभयं भवति।तृतीये विप्रवधः स्यात्।चतुर्थे क्षत्रं हन्यते । पंचमे विद्वैश्यः हन्यते।षष्ठे रवे शूद्रःहन्यते।सप्तमे भी: स्यात् । अष्टमस्तु विफलः ॥३३॥ राहोरिति ॥ तथोत्तरेण आये शब्दे राहोर्दर्शनं स्पात् । द्वितीये शब्दे केतोर्दर्शनं भवति । त्रिषु शब्देषु उल्काप्रपातः स्यात् । चतुर्पु दुर्दिनं स्यात् । “दुर्दिनं मेघजं तमः" इति हैमः । पंचसु खलु निश्चयेन भद्रं कल्याणं स्यात् ॥३४॥संग इति॥षष्ठे शिवाशब्दे वैरिजनैश्च संगः स्यात् । सप्तमे भीः स्यात् । अष्टमस्तु विफल तथा ईश देशे ऐशान्यामाये शब्दे दुर्दिनं स्यात् । शिवायाः द्वितीये च रखे वृष्टिर्भवेत् ॥३५॥
॥भाषा॥
सातमें शब्दमें भय होय. आठमों शब्द तो निष्फल है ॥ ३२ ॥ दिशीति ॥ उत्तरदिशामें
शृगाली पहलो शब्द बोले तो कोई मरैः दूसरे शब्दमें महान् भय होय. तीसरे शब्दमें ब्राह्मणको बध होय. चौथे शब्दमें क्षत्रिय मरै. पांचमें शब्दमें वैश्य मरे. छठे शब्दमें शुद्ध मरे. सातमें शब्दमें भय होय. शृगालीको आठमो शब्द तो निष्फल है ॥ ३३ ॥ राहोरिति । उत्तर दिशामें शृगालीके पहले शब्दमें राहुको दर्शन होय. दूसरे शब्दमें केतुको दर्शन होय. तीसरे शब्दमें उल्का प्रपात होय. चौथे शब्दमें मेघादिक कर खोटो दिन होय. पांचमें श. ब्दमें कल्याण होय ॥ ३४ ॥ संग इति ॥ छठे शब्दमें बैरीजनन करके संगहोय. सातमें शब्दमें भय होय, आठमो शब्द तो निष्फल है. ईशानमें शृगालीको पहलो शब्द दुर्दिन करे.
For Private And Personal Use Only