SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिवारुते स्वराष्टकप्रकरणम् । (४९७) मृत्युस्तृतीये द्विचतुष्पदानां हानिश्चतुर्थेऽप्यथ पंचमे च ॥ चौराद्भयं राजभयं च षष्ठे भीः सप्तमे स्यादिफलोऽष्टमस्तु॥ ॥२९॥ शब्दे शिवाया वरुणस्य भागे आये भयं हानिरथ द्वितीये ॥ स्याद्राजदूतागमनं तृतीयेदाहश्चतुर्थे खलु चौरभीतिः॥३०॥ स्यात्पंचमे राजभयं च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु । वायव्यभागे भयमेकशब्दे भयातिरेको भवति द्वितीये ॥ ३१ ॥ वृष्टिस्तृतीये महती चतुर्थे मेघागमो वर्षति पंचमे च ॥क्रोधं विधत्ते नृपतिश्च षष्ठे भीः सप्तमे स्याद्रिफलोऽष्टमस्तु ॥ ३२॥ ॥टीका ॥ मृत्युरिति ॥ तृतीये शब्दे हिपदानां चतुष्पदानां मृत्युः स्यात् । चतुर्थे शब्दे हानिः । अथ पंचमे च शब्दे चौराद्यं भवति । षष्ठे राजभयं भवति । सप्तमे भीः स्यात् । अष्टमस्तु विफलः ॥ २९ ॥ शब्दे इति ॥ वरुणस्य भागे पश्चिमदिशि शिवायाः आये रखे भयं भवति । अथ द्वितीये हानिः । तृतीये राजदूतागमनं स्यात् । चतुर्थे दाहः स्यात् । पंचमे खलु निश्चयेन चौरभीतिः स्यात् ॥ ३० ॥ स्यादिति ॥ षष्ठे राजभयं स्यात् । सप्तमे सामान्येन भीः स्यात् । अष्टमस्तु विफलः। तथा वायव्यभागे शिवायाः एकशब्दे भयं भवति । द्वितीये भ. यातिरेको भयाधिक्यं भवति ॥३॥वृष्टिरिति ॥ तृतीये महती वृष्टिर्भवति । चतुर्थे मेघागमो भवतिपंचमे च वर्षतिषष्ठे नृपतिःक्रोधं विधत्ते।सप्तमे भीः स्यात् । अष्ट. ॥ भाषा॥ शब्दमें गोकुलको पात होय ॥ २८॥ मृत्युाति॥ तीसरे शब्दमें मनुष्यादिक और चौपदा इनको मृत्यु होय.चौथे शब्दमें हानि होय. पांचमें शब्दमें चोरते भय होय.छठे शब्दमें राजभय होय. सातमें शब्दमें भय होय आठमो शब्द तो निष्फलहै।।२९॥शब्देइति ॥ पश्चिम दिशामें शिवा पहलो शब्द बोले तो भय होय.दूसरो शब्द बोले तो हानि होय.तीसरे शब्दमें राजाके दूतको आगमन होय. चौथेमें दाह होय. पांचों शब्दमें निश्चयकर चौरको भय होय ॥ ३० ॥ स्यादिति ॥ छठे शब्दमें राजभय होय. सातमें शब्दमें सामान्य भय होय. आठमों शब्द तो निष्फल है. और वायव्य कोणमें शृगालीके पहले शब्द बोलबमें तो भय होय. दूसरे शब्दमें भयकी अधिकता होय ॥ ३१ ॥ वृष्ठिरिति ।) शृगालीके तीसरे शब्दमें महान् वृष्टि होय. चोथे शब्दमें मेघको आगमन होय. पांचमें शब्दमें वर्षा होय. छठे शब्दमें राजाको क्रोध होय ३२ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy