________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शिवारुते दग्धादिप्रकरणम् । (१९१) समागतेऽतः प्रहरे चतुर्थे प्रेतेशरक्षःपतिपाशिदिक्षु ॥ शिवा रटंती कुरुते क्रमेण संत्रासकायव्ययबंधनानि ॥७॥
आये निशायाः प्रहरे प्रवृत्ते रक्षोऽधिपांभापतिवातदिक्षु ॥ शिवा रटंती कुरुते क्रमेण संत्रासकायव्ययबंधनानि ॥ ८॥ ततो द्वितीये प्रहरे रजन्यास्तोयाधिनाथानिलसोमदिक्षु ॥ शिवा रटंती कुरुते क्रमेण संत्रासकायव्ययबंधनानि ॥९॥ यामे तृतीयेऽपि हि यामवत्याः समीरदोषाकरशंभुदिक्षु॥ शिवा रटंती कुरुते क्रमेण संत्रासकायव्ययबंधनानि ॥१०॥
॥ टीका॥
रदंती शिवा संत्रासकायम्पयबंधनानि कुरुते ६॥ समागते इति ॥ अह्नः तुरीये चतुर्थे प्रहरे समागते सति प्रेतेशरक्ष पतिपाशिदिक्षु प्रेतेशो यमः रक्षःपतिः रक्षोऽधिपतिः पाशी वरुणः एतेषां बंदः तेषां दिक्षु दक्षिणनैर्ऋत्यपश्चिमासु रटंती शिवा संत्रासकायव्यपबंधनानि कुरुते ॥७॥ आद्य इति ॥ निशाया आये प्रहरे प्रवृत्ते सति रक्षोधिपांभापतिवातदिक्षु । कचिद्रक्षाप्रतोनिलदिक्षु चैवमित्यपि पाठः नैर्ऋतपश्चिमवायुदिक्षु क्रमेण पूर्वोक्तं फलं कुरुते ॥८॥ तत इति ॥ ततो र. जन्याः द्वितीये प्रहरे तोयाधिनाथानिलसोमदिक्षु वरुणवायुकुबेरदिक्षु क्रमेण पूर्वो. तं फलं कुरुते ॥९॥ यामे इति॥यामवत्या रजन्यास्तृतीये यामे समारदोषाकर।
॥भाषा॥
भय, शरीरको नाश, बंधन ये होय ॥ ६ ॥ समागते इति ॥ दिनके चाथे प्रहरमें दक्षिण नैर्ऋत्य पश्चिम इन दिशानमें शृगाली बोले तो भये, शरीरको नाश, बंधन ये क्रम करके करे ॥ ७ ॥ आये इति ॥ रात्रिके पहले प्रहरमें नैर्ऋत्य पश्चिम वायुकोण इन दिशानमें बोले तो पहले कहेहुये फल जाननो ॥ ८ ॥ तत इति ॥ रात्रिके दूसरे प्रहरमें पश्चिम वायु उत्तर इनदिशानमें बोले तो शृगाली भय देहको नाश बंधन करै ॥ ९ ॥ वामे इति ॥ रात्रिके तीसरे प्रहरमें वायुकोण उत्तर ईशान इनमें बोले तो भय, देहको नाश बंधन
For Private And Personal Use Only