________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४९२) वसंतराजशाकुने-एकोनविंशतितमो वर्गः। समागते रात्रितुरीययामे निशाकरेशानसुरेशदिक्ष शिवा रंती कुरुते क्रमेण संत्रासकायव्ययबंधनानि ॥ ११ ॥ इति वसंतराजशाकुने शिवारुते दग्धादिप्रकरणं प्रथमम् ॥ १॥ इतीरितं दिक्त्रययामयोगात्फलं विरुद्धं विरुतैः शिवायाः॥ बमोऽथ दिक्पंचकयामयोगात्फलानि पुंसां क्रमतः शुभानि ॥ १२॥ कृतांतरक्षोवरुणानिलंदुदिक्ष्वाद्ययामे रतिः शृगाल्याः॥ स्यादिष्टवार्ताश्रुतिरिष्टसिद्धिभिः सुभिक्षं प्रियलोकसंगः ॥ १३॥
॥ टीका॥
शंभुदिक्षु वायुसोममहेशदिक्षु रटती शिवा पूर्वोक्तफलप्रदा ज्ञेया ॥ १०॥ समाग ते इति ॥ रात्रितुरीययामे समागते सति निशाकरेशानसुरेशदिक्षु उत्तरेशानपूर्वदिक्षु रटंती शिवा संत्रासेति पूर्वोक्तफलप्रदा स्यात् ॥ ११ ॥
इति वसंतराजशाकुने शिवारुते दग्धादिप्रकरणम् ॥ १॥ इतीति ॥ इति पूर्वोक्तप्रकारेण अम्माभिः दिक्त्रययामयोगाच्छिवायाः विरुतैः विरुद्धं फलमीरितं कथितम् ।अथ दिक्पंचकयामयोगात्क्रमतः अनुक्रमेण शुभानिफलानि पुंसां मनुष्याणां वयं ब्रूमः कथयामः ॥ १२॥ कृतांतेति ॥ दिनाद्ययामे दि. वसस्य प्रथमप्रहरे कृतांतरक्षोवरुणानिलंदुदिक्षु दक्षिणनैर्ऋत्यपश्चिमवायूत्तरदिक्ष शृगाल्या रटितैः इष्टवार्ताश्रुतिः इष्टसिद्धिलाभासुभिक्षं प्रियलोकसंग: स्यात् यथा
॥ भाषा॥
करै ॥ १० ॥ समागते इति ॥ रात्रेके चौथे प्रहरमें शगाली उत्तर ईशान पूर्व इनमें बोले तो भय देहको नाश बंधन करै ॥ ११ ॥
इति वसंतराजशाकुने भाषाटीकायां शिवारुते दग्धदीप्तधूमितदिक्त्रयप्रकरण प्रथमम् ॥ १॥
इतीति ॥ या प्रकार हमने तनिदिशाके प्रहरके योगसू शिवाफे शब्दन करके विरुद्ध फल मानु खोटे फल कहेहैं अब पांचों दिशानके प्रहरके योगसं जमकरके फल कहैं हैं ॥ १२॥ कृतांतेति ॥ दिनके पहले प्रहरमें शगाली दक्षिण नैर्ऋत्य पश्चिम वायु उत्तर इन दिशानमें बोले तो बांठित वार्ताको श्रवण इष्टसिद्धिको लाभ सुभिक्ष प्रियलोकको संम्
For Private And Personal Use Only