________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४९० )
वसंतराजशाकुने - एकोनविंशतितमो वर्गः ।
दग्धा दिगुक्ता दिननाथमुक्ता विवस्वदाता भवति प्रदीप्ता ॥ साधुमितायां सविता प्रयाति शेषा दिगंताः खलु पंच शांताः ॥ २ ॥ दग्धा दिगैशी ज्वलिता दिगेंद्री धूमान्विता चानलदिक्प्रभाते ॥ प्रत्येकमेवं प्रहराष्टकेन भुंक्ते दिशोऽष्टौ सविता क्रमेण || ३ || आधे दिनस्य प्रहरे प्रवृत्ते महेशदेवेशहुताशदिक्षु ॥ शिवा रटंती कुरुते क्रमेण संत्रासकायव्ययबंधनानि ॥ ४ ॥ अह्नो द्वितीये प्रहरस्य भागे सहस्रनेत्रानलकालदिक्षु ॥| शिवा रटंती कुरुते क्रमेण संत्रासकायव्ययबंधनानि ॥ ५ ॥ प्राप्ते तृतीये प्रहरे दिनस्य हुताशवैवस्वतयातुदिक्षु ॥ शिवा रटंती कुरुते क्रमेण संत्रासकायव्ययवंधनानि ॥ ६ ॥
॥ टीका ॥
विशेषतः विशेषादुपयुज्यते उपयोगी भवति ॥ १ ॥ दग्धेति ॥ दग्धेति इदं वृत्तद्वयं पूर्वव्याख्यातत्वान्न व्याख्यातम् ||२|| ३ || आद्येति ॥ दिनस्य आये प्रहरे प्रवृत्ते सति महेश देवेशहुताशदिक्षु महेशः शंकरः देवेशः इंद्रः हताशो वह्निः एतेषां द्वंद्वः । तेषां दिक्षु ईशानपूर्वात्रिकोणेष्वित्यर्थः । रटंती शिवा क्रमेण संत्रासकायव्ययबन्धनानि कुरुते । संत्रास भयं कायव्ययः शरीरनाशः बंधनं काराक्षेपः एतेषां द्वंद्वः ॥ ४ ॥ अह्न इति ॥ अहः दिवसस्य द्वितीये प्रहरस्य भागे सहस्रनेत्रानलकालदिक्षु पूर्वामिदक्षिणदिक्षु रटंती शिवा संत्रासकायव्ययबंधनानि कुरुतेः गतार्थमेतत् ॥ ५ ॥ प्राप्ते इति ॥ दिनस्य तृतीये प्रहरे प्राप्ते सति हुताशवैवस्वतयातुदिक्ष हुताशः अभिः वैवस्वतो यमः यातुः राक्षसः एतेषां द्वंद्वः तेषां दिक्षु अभिदक्षिणनैर्ऋत्यदिक्षु इत्यर्थः । ॥ भाषा ॥
पते उपयोगी है। य है ॥ १ ॥ दग्धेति ॥ दग्धेति दूसरे श्लोककी और तीसरे श्लोककी टीका पहले कहआये इनको विस्तार बहुत यासूं नहीं कियो ॥ २ ॥ ३ ॥ आद्ये इति ॥ दिनके प्रथम महर में शृगाली ईशान, पूर्व, अग्निकोण इनमें बोले तो त्रास, नाश, भय, शरीरको नाश, बंधन ये क्रमकरके होय. ॥ ४ ॥ अह्न इति ॥ अग्निकोण दक्षिण इन दिशानमें बोले तो भय शरीरको प्राप्ते इति ॥ दिनके तीसरे प्रहरमें अग्निकोण दक्षिण नैर्ऋत्यकोण इनमें शृगाली बोलै तो
दिनके दूसरे प्रहर में शृगाली पूर्व
नाश बंधन ये करे ॥ ५ ॥
For Private And Personal Use Only