________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४७४ )
वसंतराजशाकुने - अष्टादशो वर्गः ।
यक्षः पुरस्तादवानं विलिख्य यातुर्मुखं पश्यति चेत्तदानीम् ॥ तत्रैव देशे द्रविणस्य लाभं ब्रवीति कार्यो न हि संशयोऽत्र ॥ ॥ १७४ ॥ यातारमाजिप्रति संप्रयाति तदानुलोम्येन च सारमेयः ॥ मूर्ध्नोऽथ वा यो विनिहंति कंडूं केनापि पादेन स सिद्धिहेतुः ॥ १७५ ॥ आदाय यक्षः कुसुमानि धावन्त्रवीति यातुर्विपुलां समृद्धिम् ॥ दृष्टोऽपि कृष्णः शुनकोऽखिलानि निहन्ति कार्याणि समीहितानि ॥ १७६ ॥ वामेन गच्छन्पथिकेन सार्द्ध ददाति रम्यां रमणीं धनं च ॥ व्रजंस्तु मार्गे सह दक्षिणेन कौलेयकस्तस्करभीतिहेतुः ॥ १७७ ॥
॥ टीका ॥
मानो ध्रुवं मनोरथं पूरयति ॥ १७३ ॥ यक्ष इति ॥ यक्षः चेद्यदि पुरस्तादवनि विलिख्य यातुर्मुखं पश्यति तदानीं तत्रैव देशे द्रविणस्य लाभं ब्रवीति हि निश्चितं अत्र संशयो न कार्यः ॥ १७४॥ यातारमिति ॥ स सारमेयः सिद्धिहेतुर्भवति । यः यातारमाजिप्रति तदानुलोम्येन च प्रयाति । अथ वा केनापि पादेन मूर्धः कंडूं विनिहंति || १७५ || आदायेति ॥ यक्षः कुसुमानि आदाय गृहीत्वा धावन्यातुर्विपुलां समृद्धिं ब्रवीति । कृष्णः शुनकः दृष्टोऽपि विलोकितोपि अखिलानि समीहितानि कार्याणि निर्हति विनाशयति ॥ १७६ ॥ वामेति ॥ कौलेयकः पथिकेन सार्द्ध वामे. न भागेन गच्छंत्रम्यां रमणीं धनं च ददाति । तु पुनः मार्गे पथिकेन सह दक्षिणे
॥ भाषा ॥
करे और वायो जेमनो देखतो होय तो निश्चय मनोरथ पूरण करे ॥ १७३ ॥ यक्ष इति ॥ जो खान अगाडी पृथ्वीकूं लिख करके वा खोदकर के गमनकर्ता के मुखकूं देखे तो वाई देशमें धनको लाभ होय निश्चय संदेह यामें संदेह नहीं है || १७४ ॥ यातारमिति ॥ जो श्वान गमन कर्ताकूं आयकरसंघ और अनुलोमगतिकर चलो जाय अथवा कोई पावन करके मस्तककूं खुजावतो होय तो वो श्वान सिद्धि करे ॥ १७५ ॥ आदायेति ॥ श्वान पुष्प लेकर के दौडे तो गमन कर्ताकूं विपुल समृद्धि करे. और कालो श्वान दखैि तो समग्र कार्य विनाशकरे ॥ १७६ ॥ वामेनेति ॥ वान गमनकर्ता के संगसंग वामभागमें गमन करे तो सुंदर रमणी और धन देवे. जो मार्ग में गमनकर्ताकी संग जेमने भागमें गमन करे
For Private And Personal Use Only