________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वचेष्टिते यात्राप्रकरणम् । (४७५) आदाय पत्रं हरितं यदि श्वा दूर्वा नवां वा नवगोमयं वा ॥ प्रयाति यातुः पुरतस्तदानी राजप्रसादं नियतं ब्रवीति ॥ ॥ १७८ ॥ स्थानांतरं बिभ्रदुपानहं चेत्प्रयाति तद्रव्यहरो यदा वा ॥ आस्ते पुरस्तात्सह याति नो वा ददात्युपानद्वदनस्तदार्थम् ॥ १७९ ॥ आईकीकसमुखः पुरतश्चेदृश्यते भवति तच्छुभदः श्खा। चर्म शुष्कमथ वास्थि विशुष्कं बिभ्रदेष मरणं विदधाति ॥ १८० ॥ केशास्थिवल्कोपलजीर्णवस्त्राण्यंगारभस्मेंधनकपराणिवत्रे समादाय च याति यातुढग्गोचरो भूरिभयावहः श्वा ।। १८१ ॥
॥टीका ॥ न भागेन व्रजन्कौलेयकः तस्करभीतिहेतुर्भवति ॥ १७७ ॥ आदायेति ॥ यदि श्वा हरितं पत्रं नवां दूर्वा नवगोमयं वा आदाय प्रयातुः पुरतः प्रयाति तदानी नियतं निश्चयेन राजप्रसादं ब्रवीति ॥ १७८ ॥ स्थानांतरमिति ॥ चेच्छा उपानहं पा. दत्राणं विभ्रत्स्थानांतरं प्रयाति तदा द्रव्यहरः स्यात् । यदा तु उपानद्वदनः पुरस्तादास्ते तिष्ठति अथवा सह साकं नो याति तदार्थ ददाति।। १७९।। आर्देति ॥ आईकीकसमुखः आई सद्यस्क कीकसं अस्थि मुखे यस्य सःश्वा पुरतः अग्रतश्चेहश्यते तदा शुभदो भवति । शुष्कं चर्म अथवा विशुष्कमस्थि विभ्रच्छ्वा पुरतश्चेदृश्यते तदा एष मरणं विदधाति ॥ १८० ॥ केशेति ॥ केशास्थिवल्कोपलजीर्णवस्त्राणि केशाः प्रतीताः अस्थि कीकसं वल्कं वल्कलं उपलः अश्मा जीर्णवस्त्रं
॥ भाषा॥
तो श्वान चौरनको भय करे ॥ १७७ ॥ आदायेति ॥ जो श्वान हरो. पत्र, नवीन दूर्वा, नवीन गोबर इंने लेकरके गमन कर्ताके अगाडी आय जाय तो निश्चयकर राजाको अनुग्रह कहैहैं ऐसो जाननो ॥ १७८ ॥ स्थानांतरमिति ॥ जो श्वान जूती-जोडा लेकरके
और स्थानमें चलो जाय तो द्रव्यको हरण होय. जो जूती मुखमें लेकरके अगाडी आय ठाढो होय अथवा संग नहीं चले तो अर्थ देवे ॥ १७९ ।। आर्देति ॥ गीलो तत्कालको हुयो हाड जाके मुखमें होय ऐसो श्वान अगाडी दीखे तो शुभ देवे. सूखो चर्म अथवा हाड लेकर इवान अगाडी दीखे तो मरण करे ॥ १८० ॥ केशेति ॥ केश, हाड, वल्कल, पाषाण जीर्ण वस्त्र, अंगार, भस्म, इंधन ठीकरा ये मुखमें लेकरके गमन कर्ताकी दृष्टिके अगाडी आवे तो
For Private And Personal Use Only