________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वचेष्टिते जीवितमरणप्रकरणम्। (४६९) विध्य कौँ परिवर्त्य गात्रं प्रस्वापलीलां भलुहोऽभ्युपैति ॥ यदा तदानीमचिरेण कालः क्रोडी करोत्यामयिनं प्रसा॥ ॥१५७ ॥ संकोचितांगः पिहिताक्षियुग्मो निरस्तशंक शुनकः शयानः ॥ व्यात्ताननो मुंचति यस्तु लालां सरोगिणं मारयति क्षणेन ॥ १५८॥ निष्कारणं यः प्रपलायते वा विरौति वा वारिणि योतिभीतः ॥ मृतांगरज्वस्थिमुखोऽथ वा यो गेहं विशत्याशु स मृत्युमाह ॥ १५९ ॥
अत्यंतमालस्यमपास्य यक्षा दिने दिने भास्करसंमुखं यः॥ उद्वेगकारी भषति प्रभूतं ब्रवीति देशाधिपतेः स मृत्युम्।।१६०॥
॥ टीका ॥ चित्तवृत्तिः शेते तदा रोगी क्षणेन परेतनाथो यमस्तस्यः आवसथं गृहम् उपैति गच्छति ॥"धिष्ण्यमावसथः स्थानं पस्त्यं संस्त्याय आश्रयः॥इति हैमः॥१५६॥ विधूयेति॥यदा भलुहः अस्थिभुक् कर्णी विधूय गात्रं शरीरं परिव शरीरस्य परिवतंनं कृत्वा प्रस्वापलीलाम् अभ्युपैति तदा कालो यमः आमयिनं रोगिणंम् अचिरेण शीघ्र प्रसह्य हठात्क्रोडी करोति उत्संगे गृह्णाति ॥ १५७ ॥ संकोचिते ॥यः शुनका संकोचितांगः पिहिताक्षियुग्मः निरस्तशंकं यथास्यात्तथा शयानाव्यात्ताननः विपाटितवदनःलाला मुंचतिस क्षणेन रोगिणं मारयति यमसदनं प्रापयतीत्यर्थः।।१५८॥ निष्कारणमितिायः श्वा निष्कारणं प्रपलायते नश्यति यो वा वारिणि अतिभीत: विरोति अथ वा यः मृतांगरज्वस्थिमुखः मृतांगरज्जुः अस्थि च मुखे यस्य सः तथोक्तः गेहं विशति स आशु मृत्युमाह॥१५९॥अत्यंतमिति ॥ यः यक्षः अत्यंतम्
॥ भाषा॥ यमराजके घरकू जाय ॥ १५६ ॥ विधूयेति ॥ जो . स्वान काननळू हलाय शरीरकू समेट करके सोय जाय तो यमराज रोगीकं शीघ्रही हठसं गोदमें धरले ॥ १५७ ॥ संकोचितति॥ जो श्वान अंगकं समेट कर दोनों नेत्र मीचकर निःशंक होय मोढो फाटकर लाल मुखमेंसं छोडतो हुयो सतो होय तो रोगीक क्षणमात्र यमलोककू प्राप्तकरै ॥ १५८ ॥ निष्कारणमिति ॥ जो श्वान विनाकारण भागजाय और नष्ट होय जाय अथवा जलेमें भतिभयवान् होय रोवे अथवा मरेको अंग जेवडी हाड ये जाके मुखमै होय वो सान घरमें प्रवेश कर जाय तो शीघ्रही मृत्यु कहै है ऐसों जाननो ॥१५९ ॥ अत्यंतमिति ।।
For Private And Personal Use Only