________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४७०) . वसंतराजशाकुने-अष्टादशो वर्गः ।
रोगादितो जीवति किं न वेति प्रश्ने प्रयुक्त शुनकोत्तमस्य । नेहक्षया प्राणिति चेष्टयासौ म्रियेत नान्याहशचेष्टितेन ॥ ॥ १६१ ॥ रोगादितस्यौषधसंप्रयोगे श्रेयस्करी नष्टविलोकने च ॥ दुर्गप्रवेशे च शुनां प्रदिष्टा तारा गतिः संनिहिते
भये च ॥ १६२॥ इति वसंतराजशाकुने श्वचेष्टिते जीवितमरणप्रकरणं नवमम् ॥९॥ शुनो निमित्तैः सहजप्रवृत्तैर्विभाव्यते भाव्यशुभं शुभं च ॥ यात्रास्वयत्नेन यथाऽध्वनीनैस्तदुच्यते संप्रति निश्चितार्थम् १६३
॥ टीका ॥ अतिशयेन आलस्यम् अपास्य त्यक्त्वा दिनदिने भास्करसंमुखं उद्धेगकारी प्रभूतं भषति स देशाधिपतेः मृत्युं ब्रवीति॥१६०॥रोगेति॥अयं रोगार्दितः किं जीवति न वेति प्रश्ने प्रयुक्ते शुनकोत्तमस्य ईदृक्षयाचेष्टयाऽसौ रोगी न प्राणिति न जीवति अ. न्याशचेष्टितेन न म्रियेत ॥ १६१ ॥रोगति ॥ रोगादितस्य रोगपीडितस्य औ. पसंप्रयोगे भेषजप्रयोगे तथा नष्टविलोकने दुर्गप्रवेशे च सन्निहिते भये च शुनां तारा गतिः श्रेयस्करी प्रदिष्टा ॥ १६२ ॥
इति वसंतराजटीकायो श्वचेष्टिते जीवितमरणप्रकरणं नवमम् ॥९॥ शुनेति ॥ संप्रति इदानी सहजप्रवृत्तः स्वभावेन प्रवर्तितैः शुनो निमित्तैः भषणस्य शकुनैः यात्रासु अयत्नेन यथा अध्वनीनैः पथिकैः भावि शुभमशुभं च वि
॥ भाषा॥ जो श्वान अत्यंत आलस्यकं छोडकरके दिन दिनप्रति सूर्यके सम्मुख उद्वेग कारी होय बहुतसों भूसै तो देशाधिपति राजाकी मृत्यु करै ॥ १६० ॥ रोगेति ॥ ये रोगी जीवेगो कि नहीं ऐसा प्रश्न करै तब श्वानकी ऐसी चेष्टा करके तो रोगी नहीं जीवे और चेष्टा न करके मरे नहीं ॥ १६१ ॥ रोगति ॥ रोगकर पीडित होय वा पुरुषकू औषधि के दैवे लैवेमें तैसेही नष्ट देखवेमें दुर्गके प्रवेशमें संनिहितमें भयमें श्वाननकी गति जेमनी कल्याणकी करवेवारी कहीहै ॥ १६२ ॥ इति वसंतराजशाकुने भाषाटीकायां श्वचेष्टिते जीवितमरणप्रकरणं नवमम् ॥९॥
शुन इति ॥ अब स्वभाव करके प्रवृत्त हुये श्वानके शकुन तिनकरके यात्रानमें मार्गीनकरके होनहार शुभ वा अशुभ जाने जाय है सो श्वानके शकुन निश्चय किये हुये हम
For Private And Personal Use Only