SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४७०) . वसंतराजशाकुने-अष्टादशो वर्गः । रोगादितो जीवति किं न वेति प्रश्ने प्रयुक्त शुनकोत्तमस्य । नेहक्षया प्राणिति चेष्टयासौ म्रियेत नान्याहशचेष्टितेन ॥ ॥ १६१ ॥ रोगादितस्यौषधसंप्रयोगे श्रेयस्करी नष्टविलोकने च ॥ दुर्गप्रवेशे च शुनां प्रदिष्टा तारा गतिः संनिहिते भये च ॥ १६२॥ इति वसंतराजशाकुने श्वचेष्टिते जीवितमरणप्रकरणं नवमम् ॥९॥ शुनो निमित्तैः सहजप्रवृत्तैर्विभाव्यते भाव्यशुभं शुभं च ॥ यात्रास्वयत्नेन यथाऽध्वनीनैस्तदुच्यते संप्रति निश्चितार्थम् १६३ ॥ टीका ॥ अतिशयेन आलस्यम् अपास्य त्यक्त्वा दिनदिने भास्करसंमुखं उद्धेगकारी प्रभूतं भषति स देशाधिपतेः मृत्युं ब्रवीति॥१६०॥रोगेति॥अयं रोगार्दितः किं जीवति न वेति प्रश्ने प्रयुक्ते शुनकोत्तमस्य ईदृक्षयाचेष्टयाऽसौ रोगी न प्राणिति न जीवति अ. न्याशचेष्टितेन न म्रियेत ॥ १६१ ॥रोगति ॥ रोगादितस्य रोगपीडितस्य औ. पसंप्रयोगे भेषजप्रयोगे तथा नष्टविलोकने दुर्गप्रवेशे च सन्निहिते भये च शुनां तारा गतिः श्रेयस्करी प्रदिष्टा ॥ १६२ ॥ इति वसंतराजटीकायो श्वचेष्टिते जीवितमरणप्रकरणं नवमम् ॥९॥ शुनेति ॥ संप्रति इदानी सहजप्रवृत्तः स्वभावेन प्रवर्तितैः शुनो निमित्तैः भषणस्य शकुनैः यात्रासु अयत्नेन यथा अध्वनीनैः पथिकैः भावि शुभमशुभं च वि ॥ भाषा॥ जो श्वान अत्यंत आलस्यकं छोडकरके दिन दिनप्रति सूर्यके सम्मुख उद्वेग कारी होय बहुतसों भूसै तो देशाधिपति राजाकी मृत्यु करै ॥ १६० ॥ रोगेति ॥ ये रोगी जीवेगो कि नहीं ऐसा प्रश्न करै तब श्वानकी ऐसी चेष्टा करके तो रोगी नहीं जीवे और चेष्टा न करके मरे नहीं ॥ १६१ ॥ रोगति ॥ रोगकर पीडित होय वा पुरुषकू औषधि के दैवे लैवेमें तैसेही नष्ट देखवेमें दुर्गके प्रवेशमें संनिहितमें भयमें श्वाननकी गति जेमनी कल्याणकी करवेवारी कहीहै ॥ १६२ ॥ इति वसंतराजशाकुने भाषाटीकायां श्वचेष्टिते जीवितमरणप्रकरणं नवमम् ॥९॥ शुन इति ॥ अब स्वभाव करके प्रवृत्त हुये श्वानके शकुन तिनकरके यात्रानमें मार्गीनकरके होनहार शुभ वा अशुभ जाने जाय है सो श्वानके शकुन निश्चय किये हुये हम For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy