________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४६८) वसंतराजशाकुने-अष्टादशो वर्गः । पुनःपुनर्दक्षिणमूरुभागं लिहन्दिनैः पंचभिराह मृत्युम् ॥ यमक्षयं तत्क्षणमेव यक्षः क्षिपत्यवश्यं जठरावलेहात् ।। ॥ १५३॥ अवामभागेन यदा वलित्वा श्वा पृष्टकंडूतिमपाकरोति ॥ तदह्नि तत्रैव कृतांतगेहं रोगाभिभूतो नियतं प्रयाति ॥ १५४ ॥ पुच्छोरसोर्लेहनसिंहनाभ्यां प्रवर्तिताभ्यां सरमासुतेन ॥ क्रमादिनानां त्रितयद्वयाभ्यां भवेदुवं रोगवतोऽवसानम् ॥ १५ ॥ पृष्ठे निमित्तेऽलसचित्तवृत्तिः संकुच्य गात्राण्यखिलानि शेते ॥ कौलेयकश्चेत्तदुपैति रोगी परेतनाथावसथं क्षणेन ॥ १५६॥
.. ॥ टीका ॥ सिकामालिहन्दशभिर्दिनैः अंतकृन्नाशकृत्स्यात् ॥१५२॥पुनरिति ॥ यक्षः पुनःपुनः दक्षिणमूरुभाग लिहन्पंचभिर्दिनैःमृत्युमाहाजठरावलेहात्तत्क्षणमेव यक्षाअवश्यं यमक्षयं यमगृहं क्षिपति प्रवेशयति। “संस्थानमुटजं धाम निवेश शरणं क्षयः"इत्यमरः।। ॥१५३॥ अवामेति ॥ श्वा कौलेयकश्चेदवामभागेन दक्षिणप्रदेशेन वलित्वा वक्री भूय पृष्ठकंडूति खर्जुमपाकरोति दूरी करोति । तदा तत्रैव तदहि रोगाभिभूतः कृ. तांतगेहं नियंतं प्रयाति ॥ १५४ ॥ पुच्छति ॥ सरमासुतेन पुच्छोरसोः पुच्छं लोगूलमुरःहृदयस्थानमनयोदः तयोलेहनसिंहनाभ्यां प्रवर्तिताभ्यां सद्भया क्रमादिनानां त्रितयद्याभ्यां ध्रुवं निश्चयेन रोगवतोऽवसानं नाशो भवेत् ॥ १५५ ॥ पृष्ठे इति ॥ निमित्ते पृष्ठे सति चेत्कौलेयकः अखिलानि गात्राणि संकुच्य अलस
॥ भाषा॥
मृत्यु होय फिर नासिकाकू चाटे तो दश दिनकर रोगीको नाश करे ॥ १५२ ॥ पुनरिति ॥ श्वान वारंयार दक्षिण ऊरू भागकू चाटे तो पांच दिनमें मृत्यु जाननो. जो उदरकं चाटै तो तत्क्षणही श्वान अवश्य यमलोककू प्राप्त करै ॥ १५३ ॥ अवामति ।। जो श्वान जेमने भागमें टेढो होय करके पीठकी खुजलीकू दूर करै तो रोगीकू वाईसमय अथवा चा दिनही निश्चय मृत्यु करै ॥ १५४ ॥ पुच्छेति ॥ श्वान पूंछ और हृदयस्थान इनकू चाटै वा संधै तो तीन दिन वा दोय दिनमें निश्चयकर रोगवान् पुरुषकं नाश वा मृत्यु करै ।। १५५ ।। पृष्ठे इति ॥ कोई आय करके प्रश्न करै वा समयमें जो श्वान सबले मंगन• संकोच करके आलस्य युक्त होय सोतो होय वा सोयजाय तो रोगी क्षणमात्रमें
For Private And Personal Use Only