________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ वसंतराजशाकुनस्य सारांशानुक्रमणिका
प्रारंभः।
न विशिष्यते
विषयाः पत्र पं० श्लो० विषयाः
पत्र पं० श्लो प्रथमो वर्गः।
शकुनमाज्ञाताज्ञातं ईदृशेषु नृषुमंगलाचरणम्
१ १ १ येवांशकुनानि तेषां किंचित्प्रार्थना ३ १ २ | येनपक्षिपशवोपरप्रयोजने अतोदैग्रंथकर्तृवंशवर्णनम्
वमुक्तम् ग्रंथकर्तनाम
। पुरुषोयोगीवत्रिकालदर्शीशकुनेन १४ ३ २६ ग्रंथकर्तुः प्रार्थना नृपनाम
अत्रिगुरुशुक्राद्यापिहितभावातशमृत्युलोकजंतुसमूहशकुनानि
__कुनमूचुः
१५ १ २७ शकुनलक्षणम्
| पुराणवेदेतिहासाद्या; सत्याधिक शकुनप्रयोजनम्
शकुन वदंति शकुनसंज्ञा
| शिवोपिगणानांशाकुनमुपादिशत् १५ ५ २९ एतच्छास्त्रमौषधमिष्टम्
| नराणामीश्वरोपदिष्टेनापिशकुनन प्राणभृताक्षणेन शुभाशुभम्
। शीघ्रज्ञानं आस्मिन्ग्रंथे अवलोकिते उपदेशन
| वसंतराजसर्वार्थसमागमेषुसत्यम् १६ ३ ३१ योजन न शकुने विरुद्ध समुहूर्तेनापिकार्यं न, ९ ५ १३
द्वितीयो वर्गः। देवनोदितः शकुनः पूर्वकर्मफलं
अस्मिन्वर्गसंख्याकथ्यते प्रकाशयति
९३ १४ | आद्यवर्गप्रतिष्ठाख्येत्रिंशतश्लोकाः १५ ३ २ बुद्धिमानदुःखदंप्रयोजनं परिहार्य
द्वितीयेसंग्रहाख्येत्रयोदशश्लोकाः सुखदं समायेत् १० १ १५ तृतीयेअर्चनाख्येत्रिशच्छूलोकाश्चनृभिः प्राक्तनकर्मफलं भुज्यते त
तुर्थोमिश्रकाख्येसप्ततिश्लोकाः . १७ ५ ३ हि शकुनेन किम्
पंचमेशुभाशुभेषोडशश्लोकाःषष्ठव, इह देहिनां पूर्वकर्मणा न किंतु
नरेंगिताख्येश्लो०पंचाशत् १८ १ ४ देशकालादवश्यं भुंक्त १०
| सप्तमेश्यामारुतेचतुःशतश्लोकाः सुबुद्धिः शकुनेन दुःखनाशयति
अष्टपर्वगैपक्षिविचारेसप्तपंचाशत् . सुखं संश्रयति च ११ १ १८ श्लोकाः
... १८ २ ५ दैवादप्यधिकोद्यमः कुतः वन्हि-
नवमेचाषविचारे श्लोकापंचदशमें सपादिकान्दूरतस्त्यजति । १५ ३ १९/ खंजनेषड्विंशतिश्लोकाः १८ ४६ सुबुद्रिः पौरुषेण ईप्सितं याति
एकादशेकरापिकारुतं एकादशदैवात् न किंतुदावानलेनपादपा
त्तः द्वादशेकाकरते एकाधिकाअलन्ति
१२ १ २० शीतिशतश्लोकैः देवमपि कारणं तहि सुधियो नृपाः
त्रयोदशे पिंगलिकारुतं शतश्लो. नीतिशास्त्रेण धरां कथं पालयंति १२ ३ २१ / चतुर्दशे चतुष्पदानांवर्ग:पंचाउद्यमसाध्यतां देवस्यप्रतिपादयति १३ १ २२ शच्छलोकैः
१९. ३ ८ पुरुषःशकुनेनात्महितसंचरन् ५३ ३ २३ | पंचदशेषट्पदादिरुतंत्रयोदशश्लोक
सानिया
For Private And Personal Use Only