________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२)
वसंतराजशाकुनसारांशानुक्रमणिका।
पत्र पं० श्लो.
२९ १ १७ २९ ३ १८
विषयाः षोडशेपिपीलिकाशकुन:पंचदश
श्लोक सप्तदशेपालीरुतं द्वात्रिंशत्-लोकैः अष्टादशेश्वचेष्टितं द्वाविंशत्युत्तर
द्विशतलोकैः एकोनविंशे शिवारुतंनवतिश्लो. विशे प्रभाषवर्गः चतुर्दशश्लोकः भस्मिनाविंशतिवर्गात्मके शाकुन सारभूतेबाणनेत्रशरैकश्लोकाः एतच्छाखनौकामधिरूढःशाकुना
बुधि तरति
पत्र पं० लो. विषयाः
सरस्वतीध्यानम् १९ ५ ९ कुबेरध्यानं
गरुडध्यानं चंडीध्यानंश्लोकद्वयेन पार्वतीध्यानं
शकुनज्ञानमाचार्यपूजनंच २० ११ | देवान्प्रणम्यपूजांगुरवेदद्यात्
कुमारिकादीनभोजयेत् १२ / रात्रौ शयनविधिः
प्रातःशकुनचेष्टाज्ञानं १ १३ पक्षांतरेपुनःशयनविधिः
प्रातःशिशुकुमार्योर्हस्तेशलाकांद
त्वापुनस्तेनशकुनंज्ञापयेत्
शकुनशुभाशुभज्ञानम् २१ ४ . शकुनदेवताप्रीतये अर्चनम्
३१ ३ २२ ३२ १ ३२ ३ २४ ३२ ५ २५
३३ ५ २०
तृतीयो वर्गः।
३४
१ २९
३५ १
३१
२३ १
४ | मिश्रशकुनविचारमाह।
शाकुनगुशिाकुनाःपक्षिणस्ते
धामर्चनम् शकुनाधिकारी शकुनेषुमुख्यत्वेनपोदक्यादि
पंचैव पोदक्याद्यधिष्ठातृदेवाः अस्मिन्लोके सर्वेष्वपिपशुपक्षिषु देवतास्तिष्ठत्यतःशाकुनिके नते
नहिंस्याः कांचनादिमूर्तिपूजनम् शकुनदेशनिर्माणपूजा अंतरिक्षात्गोमयंसंगृह्यभूतले चतुरस्रादिमंडलं वंध्यत्वादिदोषयुक्तायागोगोमयं __ न ग्राह्यम् पिष्टांकितंपद्मरंगौर्विचित्रकार्यम् इंद्रादिरूपेणरंगवर्णनमष्टदले एवमष्टदले लोकपालानाचार्यवा___ क्येनार्चयेत् . नमसायुक्तर्मन्त्रैःसुगंधद्रव्यैर
चयेत् पद्ममध्येधनुर्द्धर्यादिपूजनम् गुरूपदेशान्मंत्रशतं जपेत् मधुना
होमः युयुगलादिकाला ध्यानम्
चतुर्थो वर्गः। २२ ३ ३
अभिज्ञजनसमूहेप्रधानंशकुनंपश्येत् ३६ १ २ व्रजतांसमूहेयादृशंशकुनंतादृशं
फलम् २४ ३ नराणाशकुनभदप्राणगत्याशकुन
विलोकयेत् | इडापिंगलयोमिदक्षिणशकुन | विरुद्धेशकुनेक्षीरतरोरधस्तिष्ट
मशकुनांतराणिपश्येत् २५ ३ १ | शकुनेविरुद्धप्राणायामः २६ १ १०
कोशांतरेशकुनेशुभाशुभम् | समानितशकुनमाह
गृहनिर्गमनानंतरशकुनेशुभाशुभं ३९ ३१० १२ दूरनिकटेशुभाशुभशकुनं
प्रवेशसमये शुभाशुभशकुनं ४० १ १२ ३ १३ | प्रयाणाद्विपरीतभावः संग्रामादी २८ १ १४. शस्तः
| यातुःवामापसव्यौशकुनौप्र२८ ३ १५ शस्ती
४१ १ १४ २८ ५ १६ पतत्रिणोहर्निशंचरंतितेलक्ष्याः ४१ ३ १५
"
मोनागेश
-
For Private And Personal Use Only