________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वचेष्टिते शुभाशुभप्रकरणम् ।
( ४५१ )
चलद्व पुललितपुच्छजिह्वः क्रीडँल्ललन्सम्मुखमापतंश्च ॥ स स्नेहचित्तो विनयेन युक्तः श्वा प्रस्थितानां विदधाति सिद्धिम् ॥ ९५ ॥ इति वचेष्टिते युद्धप्रकरणम् ॥ ६ ॥
शुभाशुभज्ञाननिमित्तभूतं श्रेष्ठं पुनश्चेष्टितमेतदत्र ॥ आख्यायते ख्यातमखिन्नचित्तैः सुखाय नृणां मुनिभिर्यदाद्यैः ॥ ९६ ॥ वा जिह्वया दक्षिणदिग्विभागं लिहन्समस्तोद्यमसिद्धिकारी ॥ नखाग्रजिह्वारदनैरवाममंगं स्पृशल्लाभकरः सदैव ॥ ९७ ॥
॥ टीका ॥ चलदिति ॥ एवंविधः श्वाः प्रस्थितानां सिद्धिं विदधाति । कीदृक् । चलद्वपुः चंचलकायः पुनः कीदृक् लोलित पुच्छजिह्वः लोलितं वत्रीकृतं पुच्छजिह्वं येन स तथा । पुनः कीदृशः । सम्मुखम् आपतन्नागच्छन् । पुनः कीदृक् सस्नेहचित्तः पुनः कीदृक् कीललन् । पुनः कीदृक् विनयेन युक्तः नम्रः ॥ ९५ ॥
इतिवसंतराजशाकुने टीकायां वचेष्टिते युद्धप्रकरणं षष्ठम् ॥ ६ ॥ शुभेति ॥ शुभाशुभज्ञाननिमित्तभृतं शुभं चाशुभं च तयोः ज्ञानं अवबोधः तस्य निमित्तभूत कारणभूतं श्रेष्ठं शुनश्चेष्टितमेतदिदम् अत्र प्रकरणे आख्यायते । यच्चे'ष्टितमखिन्नचित्तैः अश्रांत मनोभिः आद्यैः मुनिभिः पूर्वर्षिभिरित्यर्थः । नृणां सुखाय सुखहेतवे आख्यातम् ॥ ९६ ॥ वेति ॥ वा जिह्वया दक्षिणदिग्विभागं लिहन्समस्तेषु उद्यमेषु सिद्धिकारी स्यात् । तथा नखाग्रजिह्वारदनैरवाममंगं स्पृश
|| STAT ||
चेष्टा करे तो यात्राको निषेध जाननो ॥ ९४ ॥ चलदिति ॥ देह जाको चंचल होय, टेढी जाकी पूंछ जिल्ह्वा होय. सन्मुख आवतो होय, प्रसन्नचित्तं होय, नम्रतायुक्त क्रीडा करतो, हलतो चलतो ऐसो श्वान प्रस्थित पुरुषन सिद्धि करे ॥ ९५ ॥
इति वसंतराजभाषाटीकायां श्वचेष्टिते युद्धप्रकरणं षष्ठम् ॥ ६ ॥
शुभेति ॥ नहीं श्रांत हैं मन जिनके ऐसे पूर्वऋषि तिनने मनुष्यनके सुख के अर्थ जो चेष्टा कहीं हैं वे शुभ अशुभको ज्ञानताको कारणभूत श्रेष्ठ श्वानकी चेष्टा ये या प्रकरणमें कहैहै ॥ ९६ ॥ श्वेति ॥ जो श्वान जिह्वा करके दक्षिण दिग् बिभागकूं चाटे तो समस्त उद्यमनमें सिद्धि करे. और नखनको अग्र, जिह्ना, दांत इनकरके जेमने
For Private And Personal Use Only