________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४५०) वसंतराजशाकुने-अष्टादशो वर्गः। विनिर्यतो मंदिरतोऽपसव्यं यक्षोऽपकारस्य यदि प्रयाति ॥ कुर्यात्तदा तस्य जयं नियुद्धे पराजयं वामगतिविधत्ते ॥ ॥ ९२ ॥ योद्धव्यमद्यैव मयेति यातुरयात्रिकं स्याच्छुभदं निमित्तम् ॥ दिनांतरे यस्तु नरो युयुत्सुः क्षेमकरं यात्रिकमेव तस्य ॥ ९३ ॥धुन्वच्छिरःकर्णकलेवराणि जुगुप्सितं स्थानमुपेत्य मूत्रम् ॥ कुर्वन्समावेदितवामचेष्टो यात्रानिषेधं कपिलः करोति ॥ ९॥
॥ टीका॥
र्भवेत॥९॥विनिर्यत इति ॥ मंदिरतः विनिर्यतो गच्छतः पुंसः यदि यक्षः अपसव्यं दक्षिणं प्रयाति तदा तस्य नियुद्धे जयं कुर्यात् । वामा गतिः पराजयं विधत्ते । "नियुद्धं बाहुयुद्धेऽथ' इत्यमरः ॥९२॥ योद्धव्यमिति ॥ अद्यैव योद्धव्यं मया इति यातुः जनस्येति शेषः।अयात्रिकं निमित्तं यात्रानिषेधकं शकुनः शुभदः स्यात्। यस्तु नरः दिनांतरे युयुत्सुः योद्भुमिच्छुः तस्य यात्रिकमेव क्षेमकरं स्यात् । यात्रिकमेतदेवेत्यपि पाठः ॥ ९३ ॥ धुन्वनिति ॥ शिरःकर्णकलेवराणि शिरश्च की च कले. वरं चेतिद्वंद्वः।धुन्वन्कंपय गुप्सितं स्थानमुपेत्य च मूत्रं कुर्वन्समावेदितवामचेष्टः समावेदिता निरूपिता वामा चेष्टा येन सः कपिलः यात्रानिषेधं करोति ॥ ९४ ॥
॥ भाषा॥
श्वान ध्वजादिकनमें मूत्र करदे वा राजाको निःसंदेह जय और श्री होय ॥ ९१ ॥ विनिर्यत इति ॥ युद्ध करवेकू स्थानसू निकसै वा पुरुषकू जो श्वान जेमनो आय जाय तो वाकं भजा युद्ध में जय करे. जो श्वान वायो आय जाय तो पराजय करै ॥ ९२ ॥ योद्धा व्यमिति ॥ मोकू अभी युद्ध करनों है और वो गमन करे तो वा पुरुषकू यात्रा के निषेध. करवेवारे जे शकुन हैं वाकू शुभके देवेवारे हैं. वे शकुन जो मनुष्य दिनांतरमें युद्धकी इच्छा करतो होय वाकू यात्राके जे शकुन है वे शुभके देवेवारे जानने ॥ ९३ ॥ धुन्वनिति ॥ श्वान मस्तक कान देह इने कंपायमान करत निंदित स्थानमें आय करके भूत्र करै और वाई
For Private And Personal Use Only