________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४५२) वसंतराजशाकुने-अष्टादशो वर्गः।
जघनं जठरं हृदयं च शिरो भषणो यदि दक्षिणतःस्पृशति।। . क्रमतः प्रकरोत्यधिकादधिकं नियतं तदभीष्टफलं सकलम् ॥ ॥ ९८॥ कर्त्तव्यवैरिव्यसनेष्विदं मे सिद्धिं न यास्यत्युररीकृते वा ॥ धुनोति कर्णौ यदि तनरस्य भवेद्धवं चिंतितकार्यसिद्धिः ॥ ९९ ॥ विज़ुभते यो हदतेऽलसो वा भयादि चिंतास्वभयाय सस्यात्॥प्रयोजनेषु त्वपरेषु सोऽपि भयाद्यनर्थप्रतिपादनार्थम् ॥१०० ॥ अंकुरिते पल्लविते सपुष्पे फलान्विते भूरुहि सारमेयः ॥ पुष्पे फले क्षीरतरौ च पंके . संपूर्णकुंभेभसि गोमये वा ॥१०१॥
॥टीका ॥ न्सदैव लाभकरः स्यात् ॥ ९७ ॥ जघनमिति ॥ यदि भषणः दक्षिणतः जघनं जठरमुदरं हृदयं स्तनांतरं शिरश्च क्रमतः स्पृशति तदाभीष्टफलं सकलमधिकादधिकं नियतं निश्चयेन प्रकरोति ॥ ९८॥ कर्तव्येति ॥ कर्तव्यवैरिव्यसनेषु कर्तव्यं वैरिणां व्यसनं येषु तेषु कृत्येषु सत्स इदं मे मम सिद्धिं न यास्यतीत्युररीकृते सति यदि श्वा की धुनोति तदा नरस्य ध्रुवं चिंतितकार्यसिद्धिर्भवेत् ॥९९ ॥ विजृभते इति ॥ यो भषणः विज़ंभते मुंभां कुरुते ।हदते पुरीषोत्सर्ग कुरुते अलसोनिरुद्यमो वा स भयादिचिंतासु अभयाय स्यात् । तुः पुनरर्थे । अपरेषु प्रयोजनेषु तु सोऽपि भयाद्यनर्थप्रतिपादनाय भयाद्यनर्थस्य प्रतिपादनं कथनं तस्मै स्यात् ॥१०॥ । अंकुरिते इति ॥ अंकूरा जाता अस्येति अंकुरितःतस्मिन्नंकूरयुक्ते पल्लविते जा.
॥ भाषा॥
अंगकू स्पर्श करै तो सदा लाभको करबेवालो होय ॥ ९७ ॥ जघनमिति ॥ जो श्वान जमने माऊकी जंघा, उदर, हृदय, वक्षस्थल, शिर इने क्रमते स्पर्श करै तौ अभीष्ट फल सब अधिकतें भी अधिक निश्चय करै ॥ ९८ ॥ कर्तव्येति ॥ वैरी करके कियो गयो कोई दुःखरूपी कृत्य वामें ये मेरो कार्य वा सिद्धि नहीं होय गो ऐसो प्रश्न करे जो श्वान अपने कर्णनकू हलाय द तो मनुष्यके चितित कार्यकी सिद्धि होयं ॥ ९९ ॥ विजभिते इति ॥ जो श्वान जंभाई लेवे वा विष्ठा करै वा आलसी निरुद्यमी होय तो भयकू आदिले चिंतानमें अनय करै. फिर और प्रयोजनमें भयकू आदिले अनर्थको करवालो होय ॥ १०॥ अंकुरित इति ॥ अंकुर, पल्लव, पुष्प, फल ये जामें प्रगट होय ऐसे वृक्ष वा पुष्प
For Private And Personal Use Only