SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्वचष्टिते युद्धप्रकरणम्। (४४३) युद्धं जयो भंग इतीदृशानि निवेदयेत्प्राविधिसिद्धपिंडे ॥ भुक्ते शुना तत्र च लक्षणीयं यदावि मध्यादिनिवेशितानाम् ॥६७ ॥ जयाय यक्षः कृतांतचेष्टः प्रदीप्तचेष्टस्तु पराजयाय ॥ दिक्स्थानचेष्टाभिरथ प्रदीप्तो वधाय युद्धे नियमेन योद्धः ॥ ६८ ॥ भषनभीको भषणः सरोषः समुल्लिखन्भूमिमखिन्नचित्तः॥ रुषा स्वकीयं चरणं च वामं प्रचर्वयत्राहवमाह घोरम् ॥ ६९॥ ॥टीका ॥ यथा योगी सकलं भाव्यं वक्ति तथेत्यर्थः ॥ ६६ ॥ युद्धमिति ॥ प्राविधिसिद्धपिंडे काकरुताधिकारप्रदर्शितविधानविहितपिंड इत्यर्थः । युद्ध जयः भंगश्च अनेन युद्धम् अनेन जयः अनेन भंगःइति ईदृशान् पिंडान् यथाक्रम परिपाट्या निवेदयेत् । कचिनिवेशयेत् इति पाठः । तत्र स्थापयेदित्यर्थः । तत्र निवेशितानां स्थापितानां पिंडानां मध्याच्छुना भुक्ते भक्षिते पिंडे यदावि युद्धं जयो भंगश्चेति तल्लक्षणीयं ज्ञातव्यम् ॥ ६७ ॥ जयायेति ॥ कृतशांतचेष्टः यक्षः जयाय भवति कृता शांता चेष्टा येन स तथोक्तः। प्रदीप्तचेष्टस्तु प्रदीप्ता चेष्टा यस्य स तथोक्तः यक्षः पराजयाय भवति । अथ दिक्स्थानचेष्टाभिः दिक् स्थानं च चेष्टा च ताभिः प्रदीप्तः यक्षः युद्धे नियमेन योद्धर्वधाय भवति ॥ ६८ ॥ भवन्निति ॥ भषणः अभीकः भयरहितः भषबारटनखिन्नचित्तः अखेदमनस्कः सरोषः भूमि समुल्लिखन्रुषा प्रकोपेण स्वकीयं ॥ भाषा ॥ होनहार सब कहेहैं. जैसे योगी सब होनहारकू कहें, तैसही येकहैहैं ॥ १६ ॥ युद्धमिति ॥ पहले काकरुत प्रकरणमें पिंडनको विधान कह आयेहं सो पिंड तीन यहां धरने या करके युद्ध होयगो याकरके जय होयगो या करके भंग होयगो. ऐसे युद्ध, जय, भंग यो प्रकार पिंड क्रमकरके स्थापन करने उन पिंडनमेंसूं श्वान जौनसे पिंडकू भक्षण करे वाही पिंडको लक्षण जाननो ॥ ६७ ॥ जयायेति ॥ जो खान शांत चेष्टा करतो होय तो जय जाननो. और दीप्तचेष्टा करतो होय तो पराजय जाननो. और दिशा स्थान चेष्टा इन करके दीप्त होय तो श्वान युद्धमें नियम करके योद्धाके वधके अर्थ जाननो ॥६८ ॥ भषानिति ॥ श्वान निर्भय शब्द करत प्रसन्न चित्त होय क्रोधसहित पृथ्वी. कुं खोदंती होय, क्रोध करके अपने बांये चरणकू चर्वण करतो होय तो घोर संग्राम For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy