________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वचेष्टिते वृष्टिप्रकरणम् । (४४१) वर्षासु वृष्टिं सलिले निमग्नाः कुवति चक्रभ्रमणाद्विशेषात् ॥ अपो विधुन्वंति पिबति तोयं पक्षांतरेऽन्यत्र जलागमाय ॥ ॥६०॥ भां प्रकुर्वन्गगनं विलोक्य यो जागरूकः कुरुतेऽ श्रुपातम् ॥ स जल्पति प्रावृषमंबुपूरप्लुतावानं सर्वसमृद्धिसस्याम् ॥६॥ उच्चै रुवद्भिस्तृणकूटगेहप्रासादसंस्थैः श्वभिरब्दकाले ॥ आसारवर्षों जलदोऽन्यदा तु भवंति रोगाग्निभयप्रणाशाः ॥ ६२॥ निर्गत्यं तोयादधिरुह्य पाली कौलेयकश्चेद्विधुनोति कायम् ॥ तं निश्चितं प्रावृषि वृष्टिमब्दः कृषीवलप्रीतिकरौं करोति ॥ ६३॥ .
॥ टीका।
प्रभूतं अंबु क्षिपति विकिरति ॥ ५९ ॥ वर्षास्विति ॥ सारमेयाः वर्षामु सलिले निममाश्चक्रभ्रमणाच्चक्रवर्द्रमणाद्विशेषाद्विशेषेण वृष्टिं कुर्वति।यदि अपः विधुन्वंति तोयं पिबन्ति तदा पक्षांतरेऽन्यत्र जलागमाय भवंति॥६०॥ जूंभामिति॥ यो जागरूकः मुंभा प्रकुर्वन्गगनं विलोक्य अश्रुपातं कुरुते सः अंबुपूरप्लुतावानं सर्वसमृ.
सस्यां प्राइषं वर्षा जल्पति ॥ ६१ ॥ उच्चैरिति । अब्दकाले मेघकाले। “अब्दः संवत्सरे मेघे गिरिभेदे च मस्तके" इति विश्वः । तृणकूटगेहप्रासादसंस्थैस्तृण. कूटं तृणसमूहः गेहं गृहः प्रासादो देवभूपानां गृहः एतेषामितरेतरबंदः । तेषु संस्थैः स्थितैः श्वभिः उच्चै रुवद्भिः जल्पद्भिः आसारवर्षों जलदो भवति। "आसारो वेगवान्वर्षः" इति हैमः । अन्यदा तु वर्षाकालाभावे रोगामिभयप्रणाशाः भवंति। रोगश्च अमिश्च भयं च प्रणाशश्वेतीतरेतरबंदः॥६२॥निर्गत्यति।यदि तोयानीरानि-
॥भाषा॥ जलवर्षावे ॥ ५९ ॥ वर्षास्विति ॥ श्वान वर्षामें जलमें डूब जाय और चक्रकीसी नाई भ्रमण करै तो वृष्टि करै, जो जलकू हलावे वा जलकू पीचे तो और जगहजलको आगमन कहहैं ऐसो जाननो ॥ १० ॥ जंभामिति ॥ जो श्वान जंभाई लेतो हुयो आकाशकू देखकरके नेत्रनमेंसू अश्रुपातडारे तो समृद्धवान् अन्न जामें बहुत जलकरके भरी हुई पृथ्वी जामें ऐसी वर्षा होय ॥ ६१ ॥ उच्चौरति ॥ वर्षाकालमें तृणको समूह, घर, देवमंदिर, राजघर इनमें स्थित होय श्वान बोले तो मेघ बडे वेगसूं वर्षे, जो वर्षाकालको अभाव होय तो रोग, अग्नि, भय, नाश ये होय ॥ १२ ॥ निर्गत्यति ॥ जो श्वान जलमेंसू निकसकर
For Private And Personal Use Only