SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पिंगलारुते चतुःसंयोगफलमकरणम् । ( ३४७ ) भूमिहुताशपयोगगनानां पिंगखगेन कृतेषु रुतेषु ॥ स्यात्परदेशसमुच्चलितानां वांछित सिद्धिरथागमनं च ॥ ८४ ॥ भूपवनांबुडुताशनशब्दाः स्युः क्रमशो यदि पिंगलिकायाः ॥ तन्नियमेन जयो युधि राज्ञां सिध्यति चान्यदभीष्टमकस्मात् ॥ ८५ ॥ भूम्यनिलानलनीरनिनादान्पिगखगो यदि मुञ्चति तेन ॥ मोचयते दृढबंधनबद्धं यच्छति चास्य वसूनि बहूनि ||८६|| वारिभूमिदहन श्वसनानां निःस्वनान्विदधती परिपा ट्या ॥ कन्यकांबरधनप्रभुलाभं पिंगला प्रकुरुते पुरुषाणाम् ॥८७॥अंबुभूमिवियदग्निनिनादान्पिंगलोञ्चरति चेत्क्रमगत्या ॥ तत्प्रसीदति नृपः खलु यात्रा सिद्धिमेति पुनरागमनं च ॥८८॥ ॥ टीका ॥ मृद्धिं च ददाति ॥ ८३ ॥ भूमीति ॥ पिंगखगेन भूमिहुताशपयोगगनानां रुतेषु कृतेषु परदेशसमुच्चलितानां वांछितसिद्धिरथागमनं च स्यात् ॥ ८४ ॥ भूपवनेति ॥ यदि पंगलिकायाः भूपवनांबुहुताशनशब्दाः क्रमतः स्युः तन्नियमेन युधि राज्ञां जयो भवति अन्यदपीष्टं अकस्मात्सिध्यति ॥ ८५ ॥ भूमीति । यदि पिंगखगः भूम्पनिलानलनीरनिनादान्मुंचति तेन तं दृढबन्धवद्धं मुंचतिच पुनः अस्य बहूनि वसूनि यच्छति ॥ ८६ ॥ वारीति । वारिभूमिदहन श्वसनानां निःस्वनाम्परिपाठ्या क्रमेण विदधती पिंगला कन्यकांवरधनमभुलाभं पुरुषाणां प्रकुरुते ॥८७॥ अंध्विति ॥ पिंगल भूमिवियदमिनिनादान् क्रमगत्या उच्चरति चेत्तदा नृपः प्रसीदति खलु । ॥ भाषा ॥ इतने हुये शब्दनकूं कहै तो संग्राम में विजय करें और यात्रामें सिद्धि और वांछितलाभकी समृद्धि देवै ॥ ८३ ॥ भूमीति ॥ पिंगलपक्षीने भूमि, अग्नि, जल, आकाश इनको शब्द कियो होय तो परदेशगये मनुष्यकूं वांछयासिद्धि और आगमन होय ॥ ८४ ॥ भूपवनेति ।। जो पिंगलपक्षी के भूमि, पवन, जल, अग्नि इनके शब्द क्रमकरके होंय तों नियमकरके संग्रा -- मनें राजानको जय होय. औरभी वांछित अकस्मात् सिद्ध होय ॥ ८९ ॥ भूमीति ॥ जो पिंगल पक्षी भूमि, पवन, अग्नि, जल इनके नाद उच्चारण करे तो दृढबंधन करके बंधरा, ताय छुड़ायदे और बाकूं बहुतसो धनदेवे ॥ ८६ ॥ वारीति ॥ जो पिंगला जल, भूमि, अग्नि, पवन इनके शब्दनकूं क्रमकरके करे तो पुरुषन कूं कन्या वस्त्र वन बहुतसो लाभ करे ॥ ८७ ॥ अंब्बिति ॥ जो पिंगलपक्षी जल, भूमि, आकाश, अग्नि इनके निनाद क्रमकरके For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy