________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ३४६ )
वसंतराजशाकुने - त्रयोदशी वर्गः ।
व्योमवातवसुधाभिधारवैर्दीर्घदुःखधनहानिदायिनी ॥ पूर्वमेव तदनंतरं पुनः पिंगला भवति तुच्छलाभदा ॥ ८० ॥ इति पिंगलारुते त्रिसंयोगस्वरफलप्रकरणं सप्तमम् ॥ ७ ॥ इति त्रिसंयोगवतां स्वराणां फलानि सम्यक्परिकीर्तितानि ॥ चतुःसमायोगवतामिदानीमुदाहरामः कियतामपीह ॥ ८१ ॥ भूमिजलानलमारुतनादान्यो वदितुं चतुरश्चतुरोऽसौ ॥ पिंगखगः सकलाभिमतेषु श्रीजयकीर्तिसुखानि ददाति ॥ ॥ ८२ ॥ पार्थिववारुणवाय्वनलोत्थान्वक्ति खान्यदि पिंग लपक्षी ॥ यच्छति तद्विजयं युधि यात्रासिद्धिमपेक्षित लाभसमृद्धिम् ॥ ८३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
॥ टीका ॥
प्सिते सति अतिशयेन भयं दर्शयति ॥ ७९ ॥ व्योमेति । व्योमवातवसुधाभिधा खैः पिंगला पूर्वमेव दीर्घदुःखधनहानिदायिनी स्यात् तदनंतरं तुच्छलाभदा अल्प लाभदा भवति ॥ ८० ॥
इति पिंगलात त्रिसंयोगस्वरप्रकरणं सप्तमम् ॥ ७ ॥
इतीति ॥ इति समाप्तौ त्रिसंयोगवतां स्वराणां फलानि सम्यक्परिकीर्तितानि इदानीं चतुःसंयोगवतां कियतां फलानि इहोदाहरामः ॥ ८१ ॥ भूमीति ॥ भूभिजलान लमारुतनादान्यो वदितुं गदितं चतुरः असौ पिंगखगः सकलाभिमतेषु श्रीजयकीतिसुखानि ददाति ॥ ८२ ॥ पार्थिवेति ॥ यदि पिंगलपक्षी पार्थिववारुणवाय्व नलोत्थान्रवान्वक्ति तदा युधि तद्विजयं यच्छति तथा यात्रासिद्धि अपेक्षितलाभस ॥ भाषा ॥
ककरके भय दिखावे || ७९ ॥ व्योमेति ॥ आकाश, वात, पृथ्वी इन शब्दन करके दीर्घदुःख, और नकी हानि देवै. पहले और पीछे पिंगला तुच्छलाभकी देवेवारी हाय ॥ ८० ॥ इति पिंगलारुते त्रिसंयोगस्वरफलप्रकरणं सप्तमम् ॥ ७ ॥
इतीति ॥ तीन संयोग जिनके ऐसे स्वरन के फल कहे अब या प्रकारमें चार संयोगवान् स्वरन के फल कहे हैं ॥ ८१ ॥ भूमीति ॥ भूमि, जल, अग्नि, पवन इनके नादन कहनेकूं जो चतुर होय वोही चतुर जाननो ये पिंगटपक्षी संपूर्णवांछितफलन में श्री, जय, कीर्ति, सुखइने देवे ॥ ८२ ॥ पार्थिवेति ॥ जो पिंगलाक्षी पार्थिव, वारुण, वायु, अनल
For Private And Personal Use Only