________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३००) वसंतराजशाकुने-द्वादशी वर्गः।
इष्टार्थदोऽश्वादिषु वाहनेषु छत्रादिसंस्थस्तदवाप्तिकारी॥ वध्वागमंजल्पति तोरणादौ हृद्यार्थदो हृद्यतरुस्थितश्च।।१२५॥ वायसः कुलुकुलुध्वनिर्यदा व्याहरेद्भवनसम्मुखस्तदा ॥ अभ्युपैति पथिकस्तदा ध्वनि सर्वकार्यमुखदं वदंत्यमुम् ॥ ।। १२६ ॥ इदं त्विहोत्पातयुगं पृथिव्यां महाभयं शाकनिका वदति ॥ यद्वायसो मैथुनसंनिविष्टो दृश्येत यदा धवल: कदाचित् ॥ १२७॥ उद्वेगविद्वेषभयप्रवासबन्धुक्षयल्याधिधनापहाराः । बुद्धिप्रणाशाः कुलतापवादा नृणां भवंत्यद्भुतदर्शनेन॥ १२८॥
॥ टीका ॥ भीष्टफलदः स्यात् मन्त्रादिसिद्ध्यै वणिजादिलाभे विवाहादिविधौ चासौ काकः शस्तः॥१२४॥इष्टार्थद इति ॥ अश्वादिकवाहनेषु स्थितः सन्निष्टार्थदः तथा छत्रादिसंस्थस्तदवाप्तिहेतुर्भवति तोरणादौ वध्वागमं जल्पति हृद्यतरुस्थितः प्रियकारकः यः तरुः तस्मिंश्च हृद्यार्थदः ॥ १२५ ॥ वायस इति ॥ यदा भवनसम्मुखं वायसः कुलुकुलध्वनि व्याहरेत्तदा पथिकोऽभ्युपैति अमु ध्वनि सर्वकार्यमुखदं वदंति ॥ ।। १२६ ॥ इदमिति ॥ इहास्मॅिल्लोके उत्पातद्वयं उत्पातद्वयं महाभयं शाकुनिका वदंति यत् वायसो मैथुनसंनिविष्टो दृश्येत यदा कदाचिद्धवलो दृश्येत तदित्यर्थः ॥ १२७ ॥ उद्देगेति ॥ अद्भतदर्शनेन उद्वेगविद्वेषभयप्रवासबन्धुक्षयव्याधि
॥भाषा ॥ और मंत्रादिक सिद्धिनमें वणिजादिकनके लाभमें विवाहादिकविधिमें काक शस्त नाम शुभ है ।। १२४ ॥ इष्टार्थ इति ॥ अश्वादिक वाहन स्थितकाक इष्ट अर्थको देबेवारो और छत्रादिकनमें स्थित होय तो छत्रादिकनकी प्राप्ति करै, और तोरणादिकनपै बेटे तो स्त्रीको आगम कहै. बहुत सुन्दर वृक्षपै बैठो होय तो मनोरथकू देवे ॥ १२५ ।। वायस इति ॥ जो घरके सम्मुख काक कुलुकुलु ध्वनि करै तो कोई मार्गको चल्यो आवे. और ये ध्वनि सर्व कार्य और सुखकू देवे ।। १२६ ॥ इदमिति ॥ या लोकमें दोय उत्पात हैं सो शकुनी पृ. वीमें या महाभयवान् कहै हैं. कोनसे उत्पात; जो काक मैथुनकरतो दीखे वा श्वेत काक दखे तो ॥ १२७ ॥ उद्वेगेति ॥ उद्वेग, विद्वेष, भय, प्रवास नाम परदेश, बन्धुक्षय, व्याधि, और धनको चौर करके हरण, और बुद्धिको नाश, कुलको ताप और विवाद ये सब
For Private And Personal Use Only