________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २९२ )
वसंतराजशाकुने - द्वादशो वर्गः ।
बन्धो भवेद्गुरुहि भग्नशाखे बन्धो लताभिः परिवेष्टिते स्यात् ॥ रम्ये तरौ कंटकिवृक्षयुक्ते सदा भवेतां कलिकार्यसिद्वी ॥ ९६ ॥ छत्राधिरूढे सरखे न यायात्प्रयाति चेत्स्यात्खलु वज्रपातः ॥ अवस्करांभस्तृणकाष्टकूट भस्मादिसंस्थो विनिहन्ति कार्यम् ॥ ९७ ॥ युग्मम् ॥ वल्लीवरत्राकचशुष्ककाष्टचर्मास्थिजीर्णाबरवल्कलानि॥अंगाररक्तोल्मुककर्पराणि दृष्टानि चेाकमुखे तदानीम् ॥ ९८ ॥
॥ टीका ॥
विशुष्के वृक्षे स्थितः अतिरोगं कुरुते तिक्ते च वृक्षे स्थितः कलिकार्यनाशौ तथा सकंटके वृक्षे स्थितः पक्षौ विधुन्वन्रूक्षं विरुवन्मृत्युमुपादधांति ॥ ९५ ॥ बंध इति भशाखे भूरुहि काके स्थिते बंधो भवेत् तथा लताभिः परिवेष्टिते भूरुहि काके स्थिते बंध एव स्यात् कंटवृक्षयुक्ते सकंटकवृक्षेण युक्ते रम्ये तरौ स्थिते कलिकार्यसिद्धी स्याताम् ॥९६॥ छत्राधिरूढ इति ॥ सरखे काके छत्राधिरूढे सति न यायात् चेत्प्रयाति तदा खलु निश्चयन वज्रपातः स्यात् अवस्करांभस्तृणकाष्टकूटभस्मा दिसंस्थ इति तत्रावस्करः ऊकरडी इति लोके प्रसिद्धः अंभः पानीयं तृणानि प्रतीतानि काष्ठं मतीतं कूटं यूपादि भस्म प्रतीतम् आदिशब्दादन्येषां निंद्यवस्तूनां परियहैः तत्र संस्थः काकः कार्यं विनिहंति ९७युग्मं । वलीति पुण्यक्षय इति च ॥ चत्काकमुखे एतानि दृष्टानि भवति तदानीं पुण्यक्षयः पापसमागमश्च तथा महाभयं रोगसमुद्भवश्च
भाषा ।
और कार्यको शब्द बोलै तो
मृत्यु
होय तो अतिरोग करे और खाली वा तीखे वृक्षपे बैठो होय तो कलह नाश करे. और जो कांटेके वृक्षपै बैठकर पंखनकूं कंपायमान करत रूखो करें. ॥ ९९ ॥ बन्ध इति ॥ भग्नशाखा जा वृक्षकी तापैं बैठो होय तो बन्धन करे. और लतानकर वेष्टितवृक्षपै बैठो होय तो बंधन करे. और कांटेनकर युक्त सुन्दरवृक्षपे बेटो होय तो कलह और कार्यकी सिद्धि करे. ॥ ९६ ॥ छत्र इति ॥ छत्रपै बैठकर बोले काक तो यात्रागमन न करै जो गमन करे तो निश्चयकर बज्रपात होय और कूडेकजोडे पटकवेकी ठोरपे बा जलपे वा तृणकाष्ठके समूहपै वा भस्मपै वा और कोई निंदित वस्तुप बैठके वोले तो कार्यकूं नाश करे ॥ ९७ ॥ युग्मम् ॥ वल्लीति ॥ पुण्यक्षय इति च ॥ लता, वेलरी, जेबडी, केश, सूखो काष्ठ, चाम हाड, फटो पुराणो कपडा, वल्कल, अंगारकीचा
For Private And Personal Use Only