________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काकरुते यात्राप्रकरणम्। (२९३) पुण्यक्षयः पापसमागमश्च महाभयं रोगसमुद्भवश्व ॥ बन्धो. र्वधः सर्वधनापहार इत्यादिकं स्यात्पथि मंदिरे वा॥९९ ॥ उर्द्धाननश्चंचलपक्षयुग्मः काकः कुनादो विदधाति मृत्युम् ॥ छायायुधच्छत्रघटास्थियानवादित्रकाष्टादिककुट्टनाच्च ॥१०० ॥ आकुंचितैकांनिरपेतचित्तो दीप्तस्वरा भास्करमीशते च ॥ काष्ठादिकं कुट्टयतीह यो वा युद्धादिकानर्थकरः खगोऽसौ ॥ १०१॥
॥ टीका ॥ बंधोर्वधःसर्वधनापहारःइत्यादिकंदुष्टफलं पथि मंदिरेवास्यात् एतानि कानीत्यपेक्षायामाह वल्लीति वल्ली वीरुद्धरत्राचर्मरज्जुःकचाः केशाःशुष्ककाष्ठं प्रतीतं चर्म प्रतीतं अस्थि शरीरावयःजीर्णावरं जीर्णवासः वल्कलानि वृक्षत्वचःअंगारः:प्रतीतः रक्तंप्र. सिद्धमुल्मुकम् अनु आमुड इति प्रसिद्ध कर्पूर पूर्वोक्तम् एतानि॥९८॥९९||उर्द्धानन इति॥ ऊर्द्धाननः चंचलपक्षयुग्मः कुनादः काकः मृत्युं विदधाति छायायुधच्छत्रघटास्थियानवादित्रकाष्ठादिककुट्टनाचेति तत्र च्छाया प्रतीता आयुधं प्रहरणं छत्रमातपवारणं घटः कुंभः अस्थि पूर्वोक्तं यानं वाहनं वादित्रं तूर्य काष्ठं प्रसिद्धमादिशब्दादन्येषां परिग्रहः एतेषां चंच्या कुट्टनात्प्रहारदानान्मृत्युं विदधाति इत्यर्थः ॥१०॥ आकुंचितेति॥आकुंचित एकोविर्येन स तथा अपेतचित्त इति अपेतं चंचलं चित्तं यस्य स तथा दीप्तस्वर इति दीप्तः स्वरो यस्य स तथा तथा यः भास्करमीक्षते तथा यः काष्ठादिकं कुट्टयति सोऽसौ खगः युद्धादिकानर्थकरः स्यात् ॥ १०१ ॥
॥ भाषा॥
रुधिरयुक्तवस्तु, जलती लकडी, खोपडीको टूक इतनी वस्तु जो काककेर मुखमें दीखै तो पुण्यको क्षय और पापको समागम और महाभय रोगकी उत्पत्ति बंधुको वध और सर्वधनको हरण ये सब मार्गमें वा घरमें होय ॥ ९८ ॥ ९९ ॥ ऊर्कीनन इति ॥ ऊपरफू मुख करे होय चंचल दोनों माऊंकी पंख जाकी होय कुनाद करतो होय तो काक मृत्यु करे. छाया, आयुध, छत्र, घडा, हाड, वाहन, बाजो, काष्ठ और भी इनकू चोंचकर कूटै वा प्रहार करे तो भत्यु करै ।। १०० ॥ आकुंचितेति ॥ एक पांव जाने ' समेट लियो होय और चंचलचित्त जाको होय दीप्तस्वर होय और सूर्यकू देखतो होय और काष्टादिकनकू फूटतो होय तो काक युद्धादिक अनर्थ करै ॥ १०१ ॥ तुंडेनेति ॥ मुखकरके पंछळू
For Private And Personal Use Only