________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काकरुते यात्राप्रकरणम् । (२८५) यात्रानिमित्तान्यथ कीर्तयामः सकृत्प्रजानांशकुनानि तानि।। विज्ञाय यानि प्रजहात्यनान्स्वार्थाश्च सर्वान्करतेऽध्वनीनः ॥६९ ॥ भुंक्षे बलिं पक्षिषु मंत्रपूतं त्वं प्राणिषु प्राणिषि सर्वलक्ष ॥ गुप्ते निजां स्त्री भजसे नमोऽस्तु तुभ्यं खगेंद्राय सकृत्प्रजाय ॥ ७० ॥ विलोक्यकाकं विनिवेद्य तस्मै मंत्रेण पूजां दधिभक्तयुक्ताम् ॥ उदीर्य कार्य निजमध्वगेन विलोकनीयं शकुनं तदर्थम् ॥ ७१ ॥ वामेन शब्दं मधुरं विमुंचन्द्रजंश्च वामेन करोति काकः ॥ सर्वार्थसिद्धि पुनरागमं च शुभप्रवेशे तु तदन्यरूपः॥७२॥
॥ टीका ॥ यात्रानिमित्तानीति ॥ अथेति अंडनिरूपणानंतरं सकृत् प्रजानां यात्रानिमित्तानि तानि शकुनानि वयं कीर्तयामः यानि विज्ञाय अध्वनीनः अनर्थान् जहाति सर्वान्स्वार्थाश्च कुरुते ।। ६९ ॥ भुंक्षे इति ॥ त्वं पक्षिषु मंत्रपूत बलिं मुंक्षे त्वं प्राणिषु सर्वलक्ष प्राणिषि गुप्ते स्थाने निजां स्त्री भजसे अतः तुभ्यं खगेंद्राय सकृत्मजाय नमोऽस्तु ॥ ७० ॥ विलोक्येति ॥ काकं विलोक्य तस्मै मंत्रण दधिभक्तयुक्तां पूजां विनिवेद्य निजं कार्यमुदीर्य अध्वगेन शकुनं विलोकनीय तदर्थ स्वकार्यार्थमित्यर्थः ॥ ७१ ॥ वामेनेति ।। वामेन शब्दं मधुरं विमुंचन व्रजंश्च वामेन काकः सर्वार्थसिद्धिं करोति ॥ पुनरागमं च तदन्यरूपः पूर्वस्माद्विपरीतः पुनः न
॥भाषा॥ यात्रानिमित्तानीति ॥ अंडानको प्रकरण कहेपीछे अब प्रजानकूँ यात्राके निमित्त शकुन कहेहैं जिनशकुनान• जानकरके मार्गके चलबेवारे मनुष्य अनर्थनकू दूर करें और स्वार्थकरें ॥६९।। भुक्षे इति ॥ हे काक तुमपक्षीनमें मन्त्रकर पवित्र हुयो बलि ताय भोगो हो. और तुम प्राणीनमें लक्षवर्षपर्यंत रहोहो. और गुप्तस्थानमें अपनी स्त्रीकू सेवन करो हो याते पक्षीनमें तुझ इन्द्ररूपके अर्थ नमस्कार हो. और एकही सन्तान जाके होय ऐसे तुम ता तुम्हारे अर्थ नमस्कार हो ॥ ७० ॥ विलोक्येति ॥ काककू देखकर फिर भातदहीसहित पूजा पूर्वमन्त्रकर निवेदनकरके निजकार्य कहकरके फिर अपने कार्यके अर्थ शकुन देखनो चाहिये ॥ ७१ ॥ वामेनेति ॥ काक वामभागमें मधुरवाणी बोलतो हुयो वामभागमेंही गमन करे तो सर्वार्थ सिद्धि करै. फिर आगमन करे और पूर्वते विपरीत होय तो फिर शुभ
For Private And Personal Use Only