________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २८४) वसंतराजशाकुने द्वादशी वर्गः।
॥ अथ काकांडविचारः॥ एकं भवेद्वारणमनिसंज्ञं द्वितीयकं मारुतजं तृतीयम् ॥ ऐंद्र तथा नामचतुर्थमेवमंडानि काक्याः परिकीर्तितानि ॥६६॥ काक्या भवेद्वारणमंडकं चेत्पृथ्वी तदा नंदति सर्वसस्यैः ॥ मन्दः प्रवर्षोऽनलसंज्ञकेंडे नोप्तस्य बीजस्य भवेत्प्ररोहः ॥ ॥६७॥ जातानि सस्यानि समीरजेंडे खादंति कीटाः शलभाः शुकायाः ॥ क्षेमं सुभिक्षं सुखिता धरित्री स्यादिद्रजेंडेऽभिमता च सिद्धिः॥ ६८॥
इति काकरुतेंडप्रकरणम् ॥ ३ ॥
॥ टीका ॥
॥अथकाकांडविचारः॥ एकमिति ॥ एकं वारुणं भवेत् द्वितीयकमामिसंज्ञकं तृतीयं मारुतजं चतुर्थ नाम ऐन्द्रमेतानि काक्याः अंडानि परिकीर्तितानि ॥ ६६ ॥ काक्या इति ॥ वारुणमंडकं चेत्काक्या भवेत् तदा सर्वसस्यैः पृथ्वी नंदति अनलसंज्ञकेंडे मन्दः प्रवर्षों भवेत् तथोप्तस्य बीजस्य प्ररोहो न भवेत् ॥ ६७ ॥ जातानीति ॥ समीरजेंडे जातानि सस्यानि कीटाः शलभाः शुकाद्याः खादंति इंद्रजेंडे क्षेमं सुखिता धरित्री स्यात् तथाभिमता च सिद्धिः स्यादित्यर्थः ॥ ६८ ॥
इति वसंतराजशाकुने काकरते अण्डप्रकरणं तृतीयम् ॥ ३ ॥
॥ भाषा॥
॥ अथ काकांडविचारः॥ ॥ एकामिति ॥ पहलो वारुणनाम १ दूसरो अग्निसंज्ञा २ तीसरो मारुतनाम ३ चौथो ऐंद्रनाम ४ ये काककी स्त्री कागली ताके अंडानके चार नाम कहेहैं ॥ १६ ॥ काक्या इति ॥ जो कागली वारुण नाम अंडा धरै तो पृथ्वी सर्व अन्ननकरके आनंद करै और जो अग्निसंज्ञा नाम अंडा धरै तो मंदवर्षा होय और बीज बोयो होय ताको अंकुर नहीं प्रगट होय॥६॥ जातानीति ॥ जो कागली समीरज नाम अंडा धरै तो प्रगट हुये अन्नकू टीडी सूआ इनकं आदिले कीडा अन्न खाय जाय. और जो ऐंद्रनाम अंडाधरै तो क्षेत्र सुभिक्ष सर्वपृथ्वी सुखी होय. और तैसेही वांछित सिद्धि होय ॥ ६८ ॥
इति वसंतराजभाषाटीकायां काकरते. अंडप्रकरणम् ॥ ३॥
For Private And Personal Use Only