________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २८३ )
काकरुते आलयप्रकरणम् । वृक्षाग्रनीडे त्वतिवर्षकालो मध्ये तरोर्मध्यमतोयपातः ॥ तुच्छापि वृष्टिर्न भवत्यधस्तात्स्फुटं यथोक्तं न दिशोऽस्फुटस्वात् ॥ ६३ ॥ अवृष्टिरे|गारिभयादिवृद्धिं विद्याच भूमौ बलिभुकुलाये ॥ शुष्के च वृक्षे डमरान्ननाशौ प्राकाररंध्रेऽरिभयं प्रभूतम् ॥ ६४ ॥ निम्रप्रदेशे तरुकोटरे वा वल्मीकरंध्रे aatain ॥ कस्य नीडे रुगदृष्टिदोषेर्भवति शून्या नियमेन देशाः ॥ ६५ ॥
इति काकरुते आलयप्रकरणम् ॥ २ ॥
॥ टीका ॥
त्यर्थः ॥ ६२ ॥ वृक्षाग्रनीड इति ॥ वृक्षाग्रनीडे तु अतिवर्षकालः स्यात् तरोमध्ये मध्यमतोयपातःस्यात् अधस्तान्नीडे कृते तुच्छापि वृष्टिर्न भवति दिशः अस्फुटत्वाद्यथोक्तं स्फुटं न भवति ॥ ६३ ॥ अवृष्टिरिति ॥ भूमा च बालमुकुलाय कृते अवाष्टर - गारिभयादिवृद्धिं विद्यात् तथा शुष्के च वृक्षे डमरान्ननाशौ स्याताम् "डमरस्त्वतिवृष्टौ स्यात्" इति नामकोशः। तथा प्राकार रंध्रे प्रभूतमरिभयं भवति ॥ ६४ ॥ निम्न इति ॥ निम्नप्रदेशे वा तरुकोटरे वल्मीकरंध्रे अवनिष्वपि काकस्य नीडे सति भयष्टिदोषैः नियमेन देशाः शून्याः स्युः ॥ ६५ ॥
इति शकुनवसंतराजटीकायां काकालयप्रकरणम् ॥ २ ॥
॥ भाषा ॥
ठो दोष, बांधवनको कलह, मर्याददयाकर हीन लोक ये होय ॥ ६२ ॥ वृक्षाग्रनीड इति ॥ वृक्षके अग्रभागमें घर करे तो अतिवर्षा होय. और वृक्षके मध्यभाग में घर करे तो मध्यमजलकी वर्षा होय, और जो वृक्षके नीचे घर करे तो अल्पभी वृष्टि नहीं होय ॥ ६३ ॥ ॥ अवृष्टिरिति ॥ काक पृथ्वीमें घर करे तो अवृष्टिरोग आरंभयादिककी वृद्धि जाननी और सूखे वृक्षमें घर करे तो प्रलयकोसो नाश, और अन्ननाश होय. तैसेही प्राकारमें छिद्र होय बहुतसो वैरीको भय होय ॥ ६४ ॥ निम्न इति ॥ कहूं नीचे देशमें वा वृक्ष कोटरा वा के छिद्र में वा पृथ्वी में काकको घर बनो होय तो भयवृद्धि दोष इनकरके और नियमकरके देश शून्य होय ॥ ६५ ॥
॥ इति श्रीवसंतराजभाषाटीकायां काकरुते आलयप्रकरणम् ॥
For Private And Personal Use Only