________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२८२) वसंतराजशाकुने-द्वादशो वर्गः। नीडे कृते पश्चिमवक्षशाखामाश्रित्य काकैः कथिताभिवृष्टिः।। नीरोगताक्षेमसुभिक्षवृद्धिसंपत्प्रमोदाश्च भवन्ति लोके ॥५९ ॥ वायव्यशाखासु कृते च नीडे प्रभूतवाताल्पजलाः पयोदाः ॥ स्युर्मूषकोपद्रवसस्यनाशपशुक्षयोद्वेगमहाविरोधाः ॥ ६० ॥ कुबेरशाखामधिकृत्य नीडे कृते भवेप्रावृषि वृष्टिरिया ॥ भवंति च क्षेममुभिक्षसौख्यनीरोगतावृष्टिसमध्योऽस्मिन् ॥ ६१ ॥ ईशानशाखासु च वृष्टिरल्पा चिरं प्रजानामुपसर्गदोषः ॥ स्यादांधवानां कलहप्रवृत्तिर्मदिया हीयत एष लोकः॥ ६२॥
॥ टीका ॥
चौरभीतिः दुर्भिक्षयुद्धानि च भवंति ॥ ५८ ॥ नीड इति ॥ पश्चिमवृक्षशाखामाथि त्य काकैः नीडे कृतेऽतिवृष्टिः कथिता तथा लोके नीरोगता क्षेमसुभिक्षवृद्धिसंपत्ममोदाश्च भवंति ॥ ५९ ॥ वायव्यशाखास्विति ॥ वायव्यशाखासु नोडे कृते प्रभूतवाताल्पजलाः पयोदाः स्युः तथा मूषकोपद्रवसस्यनाशपशुक्षयोद्वेगमहाविरोधाः स्युः॥६० ॥ कुबेर इति ।। कुबेरशाखामधिकृत्य नीडे कृते प्रावृषि वृष्टिरिया भवेत् तथाऽस्मिञ्जाते क्षेमसुभिक्षसौख्यनीरोगतावृष्टिसमृद्धयः भवंति ।। ६१ ॥ ईशानति ।। ईशानशाखासु च वृष्टिरल्पा स्यात् वैरं प्रजानाम् उपसर्गदोषौ स्यातां तथा बांधवानां कलहप्रवृत्तिः स्यात् तथा एषः लोकः मर्यादया हीयते हीनो भवती
॥भाषा॥ ध्यनकू अवश्य पीडा, धनवान् वैश्यनकू चौरभीति, दुर्भिक्षयुद्ध ये हाय ॥ ५८ ॥ नीड इति ॥ जो काकनने वृक्षकी पश्चिमदिशाकी शाखामें बैठकर घर कियो होय तो अतिवृष्टि, लोकमें नीरोगता, क्षेम, सुभिक्ष, वृद्धि, संपदा, हर्ष ये होयँ ॥ १९ ॥ वायव्यशाखाविति ।। वृक्षकी वायव्य कोणकी शाखामें घर करै तो पवन, अल्प जलके मेघ, मूसान करके उपद्रव, अन्नको नाश, पशुनको क्षय, उद्वेग, महाविरोध ये होय ॥ ६० ॥ कुबेरशाखामिति॥ वृक्षकी उत्तरमाऊंकी शाखापै स्थितहोय धरकरै तो वर्षाकालमें योग्य अच्छी वृष्टि हाये. वर्षाके होतेही क्षेम, सुभिक्ष, सौख्य, नीरोगता, बृद्धि, समृद्धि ये होय ॥ ११ ॥ ईशानेति :॥ वृक्षकी ईशानशाखामें घर करे तो अल्पवृष्टि प्रजानके वैर, और ऊपर
For Private And Personal Use Only