SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काकरुते आलयप्रकरणम् । (२८१) प्रशस्तवृक्षे यदि पूर्वशाखामाश्रित्य काकेन कृतं कुलायम् ॥ तदृष्टिरिष्टा कुशलं प्रमोदो नीरोगता स्याद्विजयश्च राज्ञः ॥५५॥ आग्नेयशाखारचिते च नीडे स्यादृष्टिरल्पाग्निभयं कलिश्च ॥ दुर्भिक्षशबूद्भवदेशभंगा भवंति रोगाश्च चतुष्पदानाम् ॥ ५६॥ याम्यासु शाखासु च वायसेन नीडे कृतेऽल्पं जलपातमाहुः॥व्याधिप्रकोपं मरणं समंतादनक्षयं राजविरोधतां च ॥५७॥ नैर्ऋत्यशाखारचिते च नोडे पश्चाद्धनो वर्षति वर्षकाले ॥ पीडा नृणां विडरचौरभीतिदुर्भिक्षयुद्धानि भवंत्यवश्यम् ॥५८॥ ॥ टीका ॥ खमासे निरुपद्रवेषु द्रुमेषु काकस्य शुभाय नीडं भवति तथा शुष्केषु नियेषु सकंटकेषु वृक्षेषु दुभिक्षभयादिहेतुर्भवति ॥ ५४ ॥ प्रशस्तवृक्षे इति ।। यदि प्रशस्तक्षे पूर्वशाखामाश्रित्य काकेन कुलायं कृतं तदा वृष्टिरिष्टा कुशलं च तथा प्रमोदःनीरोगता राज्ञो विजयश्च भवति ।। ५५ ॥ आनेयेति ॥ आग्नेयशाखारचिंते नोडे वृष्टिरल्पाग्निभयं कलिश्च दुर्भिक्षशत्रूद्भवदेशभंगा रोगाश्च चतुष्पदानां भवंति ॥५६॥ याम्येति ॥ याम्यासु शाखासु च वायसेन नीडे कृतेऽल्पं जलपातमाहुः तथा व्याधिप्रकोपं मरणं समंतादनक्षयं राजविरोधतां चाहुः ॥ ५७ ।। नैर्ऋत्य इति ॥ नैर्ऋत्यशाखारचिते कुलाये वर्षाकाले पश्चाद्वनो वर्षति अवश्यं नृणां पीडा विड्वर ॥ भाषा ॥ वरहित वृक्षनपै काकको वर होय तो शुभके अर्थ हैं. और शुष्क होय निंदाके योग्य होय ऐसे कांटेनके वृक्षनमें काकको घर होय तो दुर्भिक्षभयादिकनको करबेवालो जाननी ॥ ५४ । प्रशस्तक्षे इति ॥ उत्तमवृक्षके ऊपर पूर्वमाऊँको शाखाप बैठकरके काकने घर बनायो होय तो वृष्टि अच्छी होय. और कुशल हर्ष नीरोगता राजाको विजय ये करै ॥ ५५ ॥ आमेयेति ॥ जो काक वृक्षकी अग्निकोणकी शाखामें घर करै तौ वृष्टि अल्प होय. और अग्निभय, कलह, दुर्भिक्ष, शत्रुते देशभंग, रोग, चोपदानकू ये सब होय. ॥५६॥ याम्येति ॥ जो काकने वृक्षकी दक्षिणशाखामें घरकियो होय तो अल्पजलपात होय. और व्याधिप्रकोप, मरण, अन्नक्षय राजविरोधता ये हाय ।। ५७ ॥ नैर्ऋत्यति ॥ वृक्षकी नैर्ऋत्यकोणकी शाखामें घररचो होय तो वर्षाकालमे मेघ पीछेपै वर्षे. और मनु For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy