________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२७८) वसंतराजशाकुने द्वादशी वर्गः। वायव्यभागे करटस्य शब्दैरायाति योषित्प्रियमानिनी या॥ ध्रुवं प्रवासो दिनसप्तकेन शीघ्रागमः स्याद्गमने कृते च ॥ ॥ ४४ ॥ कुबेरभागे पथिकोऽभ्युपैति तांबूललाभः कशलस्य वार्ता ॥ वैश्यादनाप्तिस्तुरगाधिरूढायात्रा विभूत्यै म्रियते च रोगी ॥ ४५ ॥ स्थाणोर्दिशिस्थैर्बलिभुग्विरावैः सुवर्णवार्ता सरुजो विनाशः ॥ ब्रह्मप्रदेशे प्रहरे तु तुयें वार्ता भवेन्मध्यमिकेष्टसिद्धिः ॥४६॥ इति काकरते दिक्चक्रप्रकरणे चतुर्थप्रहरे शुभाशुभफलम् ॥
॥ टीका ॥ इरस्येति ॥ ४३ ॥ वायव्येति वायव्यभागे करटस्य शब्दैः प्रियमानिनी या योषिद्भवति सा आयाति तथा दिनसप्तकेन ध्रुवं प्रवासो भवति गमने कृते च शीघ्रागमः स्यात् ॥ ४४ ॥ कुबेर इति ॥ उत्तरस्यां पथिकः अभ्युपैति तथा तांबूलस्य लाभः कुशलस्य च वार्ता तथा वैश्याद्धनाप्तिः तुरगाधिरूढा च यात्रा विभूत्यै भवति रोगी म्रियते च ॥ ४५ ॥ स्थाणोरिति ॥ स्थाणोदिशिस्थैः बलिभुग्विरावैः सुवर्णवार्ता स्यात् सरुजश्च विनाशः ब्रह्मप्रदेशे तुरीये प्रहरे यात्रा मध्यमिका भवेत् तथेष्टसिद्धिश्च ॥ ४६॥ इति वसंतराजटीकायां काकरते दिक्प्रकरणे चतुर्थप्रहरे शुभाशुभफलम् ॥
॥ भाषा॥ जलकी वर्षा, प्रयाणमें सिद्धि राजा और धनवान् वैश्य ये होय. वा प्रयाणमें राजा और धनवान् वैश्य मिलें ॥ ४३ ॥ वायव्यति ॥ वायव्यकोणमें काक बोले तो भर्तारकर मानबेके योग्य ऐसी स्त्री आवे. और सातदिनमें निश्चयही प्रवास अर्थात् यात्रागमन या गमन करे तो शीघ्र आगमन होय ॥ ४४ ॥ कुबेर इति ॥ उत्तरदिशामें बोले तो पथिक घा आवे. और तांबूलको लाभ कुशलकी वार्ता वैश्यते धनकी प्राति, घोडापे बैठनो, यात्रा करै तो विभूति होय और रोगी होय तो मरै ॥ ४६॥ स्थाणोरिति ॥ ईशानकोणमें काकबोले चौथे प्रहरमें तो सुवर्णकी वार्ता, रोगको नाश करै, और आकाशमें ठाढो होय बोले तो यात्रा मध्यमिका होय. और इष्टसिद्धि होय ।। ४६ ॥ इति श्रीवसंतराजभाषाटीकायां काकरते दिक्चक्रप्रकरणे चतुर्थप्रहरे
शुभाशुभफलम् ॥
For Private And Personal Use Only