________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काकरते दिक्प्रकरणे चतुर्थप्रहरे शुभाशुभफलम् । (२७७ ) इति काकरते दिक्चक्रप्रकरणे तृतीयप्रहरे शुभाऽशुभफलम्।। ऐंद्या तुरीये प्रहरेऽर्थलाभो भूमीशपूजाभयवृद्धिरोगाः ॥ वझेविभागे भयरोगमृत्युशिष्टागमा वायसवासितेन ॥ ४१ ॥ याम्ये रखे तस्करवैरिभीती स्यातां च शिष्टागमरोगमृत्यू ॥ स्याद्यातुधान्यां महती प्रवृद्धिरभीष्टसिद्धिः पथि चोरयुद्धम् ॥४२॥ दिशि प्रतीच्यां प्रहरे चतुर्थे द्विजातिरभ्येति ततोऽर्थलाभः॥ आयाति योषिद्विजयोंबुवृष्टिः सिद्धिःप्रयाणे नृपवितरस्य ॥४३॥
॥ टीका ॥ ह्मप्रदेशे तिलतंडुलाभ्यां भोज्यं सतांबूलमुपादधाति ॥ ४० ॥ इति वसंतरानटीकायां काकरुते दिक्प्रकरणे तृतीयप्रहरे शुभाशुभफलम् ॥
ऐंधामिति ॥ तुरीये प्रहरे ऐंयां पूर्वस्यामर्थलाभः स्यात् भूमीशपूजाभयवृद्धिरोगाः स्युः वह्नविभागे वायसवासितेन भयरोगमृत्युशिष्टागमाः स्युः ॥४१॥ याम्ये इति ॥ याम्ये दक्षिणस्यां काकरवे सति तस्करवैरिभीती स्यातां तथा शिष्टागमः रोगमृत्युश्च यातुधान्यां महती प्रवृद्धिः अभीष्टसिद्धिः पथि चौरयुद्धं व स्यात् ।। १२॥ दिशीति ।। प्रतीच्यां दिशि चतुर्थे प्रहरे द्विजातिरभ्येति ततो. ऽर्थलाभः तथा योषिदायाति विजयश्च अंबुवृष्टिः स्यात् प्रयाणे सिद्धिः स्यान्नृपवि
॥ भाषा॥ करै तो हानि और कलह कर. आकाशमें स्थित होय तृतीयप्रहरमें बोले तो तिल, चावल, भोज्यपदार्थ तांबूल ये सब करै ॥ ४०॥ इति श्रीवसंतराजभाषाटीकायां काकरते दिक्प्रकरणं तृतीयप्रहरे
शुभाशुभफलम् ॥ ऐयामिति ॥ चौथे प्रहरमें पूर्वदिशामें काक बोले तो अर्थलाग होय. राजपूजा भयवृद्धि रोग ये होय. और अग्निकोणमें चौथे प्रहरमें बोले तो भय, रोग, मृत्यु, महजनको आगमन ये होंय. ॥ ४१ ॥ याम्य इति ॥ दक्षिगनें काक बोले तो चौरभीति वैरीको भय, शिष्टजननको भागम. रोग मत्यु ये होय. और नेत्यकोणमें बोले तो महान वृद्धि अभीष्टसिद्धि मार्गमें चौर और युद्ध ये होय ॥ ४२ ॥ दिशीति ॥ पश्चिमदिशामें चौथे प्रहरमें काक बोले तो कोई ब्राह्मग आये और अर्थलाभ, स्त्रीको आगमन, विजय,
For Private And Personal Use Only