________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २७६ )
वसंतराजशाकुने - द्वादशो वर्गः ।
स्यात्पश्चिमे नष्टधनस्य लाभो दूराध्वयानं सुहृदागमश्च ॥ योषागमाभीष्टजयादिवार्ता यात्रासु रम्ये रटितेऽर्थसिद्धिः ॥ ॥ ३७ ॥ वातालये दुर्दिनव । तमेघा चौराप्तिनष्टार्थसमागमौ च ॥ संतोषवार्ता वरयोषिदाप्तिर्यात्रा वे स्यान्मधुरे प्रशस्ता ॥ ३८ ॥ यामे तृतीये विरवीत्युदीच्यां काकोऽर्थाभ नृपसेवकानाम् || भोज्याप्तिवृद्धी शुभदा च वार्ता प्रयाणक वैश्यसमागमश्च ॥ ३९ ॥ दिश्यंधकारे कुरुते सुशब्दो भोज्यं जयं हानिकली कुशब्दः || ब्रह्मप्रदेशे तिलतंडुलाभ्यां भोज्यं सतांबूलमुपादधाति ॥ ४० ॥
॥ टीका ॥
भवति यात्रासु च कार्यनाशः स्यात् ॥ ३६ ॥ स्यादिति || पश्चिमे नष्टधनस्य लाभः स्पात् दूराध्वयानमिति दूरेऽध्वनि यानं गमनं सुहृदागमश्च योषागमाभीष्टजयादिवार्ता भवति रम्ये रटिते अर्थसिद्धिः स्यात् ||३७|| वातालय, इति ॥ वायव्ये दुर्दिने मेघवार्ता भवंति चौराप्तिनष्टार्थसमागमौ च भवतः तथा संतोषवार्ता वरयोषिदाविश्व भवति मधुरे रखे यात्रा प्रशस्ता स्यात् ||३८|| याम इति । तृतीये यामे उदीच्यकाको विरवीति तदा नृपसेवकानामर्थलाभः स्यात् तथा भोज्याप्तिवृद्धी भवतः शुभदा च वार्त्ता तथा प्रयाणकं वैश्यसमागमश्च स्यात् ।। ३९ ।। दिशीति ॥ अंधकारे ईशान दिशि सुशब्दः भोज्यं जयं कुरुते च कुशब्दः हानिं कलिं करोति त्र
॥ भाषा ॥
कार्यको नाश होय. ॥ ३६ ॥ स्यादिति ॥ पश्चिममें बोलै तो नष्टधनको लाभ होय. दूरमार्ग में गमन होय और सुहृदको आगमन होय. और स्त्रीको आगमन अभीष्ट जयादिनकी वार्ता होय. और यात्रानमें सुंदरशब्द बोलै तो अर्थसिद्धि होय ॥ ३७ ॥ ॥ वातालय इति ॥ वायव्यकोणमें बोले तो खोटो दिन और पवनमेघकी वार्ता होय, और चौरकी प्राप्ति नष्ट अर्थको समागम संतोषकी वार्ता श्रेष्ठस्रीकी प्राप्ती ये होंय. और काक के मधुरशब्द में यात्रा शुभ है ॥ ३८ ॥ यामः इति ॥ तृतीयप्रहरमें उत्तर दिशा में काक विशेष शब्द करे तो राजसेवकनके सकाशसूं अर्थको लाभ होय. भोजनपदार्थकी प्राप्तिवृद्धि शुभकी देबेवाली वार्तागमन वैश्यसमागम ये होयँ ॥ ३९ ॥ दिशीति ॥ ईशान देशामें तृतीयप्रहर में काक सुंदर शब्द करे तो भोज्यपदार्थ और जय करे और कुशब्द
For Private And Personal Use Only