SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काकरते दिक्प्ररणे तृतीयप्रहरे शुभाशुभफलम् । (२७५) ऐयां विलक्षः प्रहरे तृतीये वृष्टिं तथा चौरभयं ब्रवीति ॥ हृष्टस्तु राजागमनं जयं च करोति यात्रासु च कार्यसिद्धिम् ॥३३॥ अग्नर्विभागेऽग्निभयं कलिश्च विरुद्धवार्ता विफला च यात्रा ॥ भवेद्विरुदैबलिभुखिरावैर्जयादिवार्ता च भवेद्विशुद्धैः ॥३४॥ ककुभ्यवाच्यां कुरुते तु तूर्ण रोगं तथातागमनं विहंगः ।। क्षुद्राणि कार्याणि च यांति सिद्धिं सर्वाणि सम्मुख्यतया नराणाम् ॥३५॥ ऋव्याददेशे जलदागमः स्यान्मिष्टान्नलाभो रिपवो नमंति ॥ शुद्रागमश्चापि विरुद्धवार्ता भवंति यात्रासु च कार्यनाशः ॥ ३६॥ ॥ टीका ॥ ऐंद्यामिति ॥ तृतीयाहरे ऐयां पूर्वस्यां विरूक्षः अर्यादीप्तशब्दादृद्धिः तथा चौरभय ब्रवीति तत्रैव दिशि हृष्टस्तु राजागमनं जयं च यात्रासु च कार्यसिद्धिं करोति॥३३॥अमेरिति आमेयभागेविरुदैर्वलिभुग्विरावैःअतिभयं कलिश्च विरुद्धवार्ता विफला चयात्रा भवेत् पुनः विशुद्धयादिवार्ता भवेत् ॥ ३४ ॥ककुभीति ॥ अवाच्या दक्षिणस्यां ककुभि विहंगः अतिपर्ण रोगं तथाप्तागमनं कुरुते नराणां क्षुद्रा णि काण सर्वाणि तन्मुख्यतयेति तदेव कार्य मुख्यं यत्र तस्य भावस्तन्मुख्पता तया च सिद्धिं याति॥३५॥ क्रव्यादेति ॥क्रव्याददेशे तृतीयप्रहरे काकस्य रटितेन जलागमः स्यात् तथा मिष्टानलाभो रिपवो नमंति शूद्भागमः स्वामिविरुद्धवार्ताः ॥ भाषा ॥ ऐयामिति ॥ तृतीयप्रहरमें पूर्व दिशामें दीप्तशब्द बोले तो वृष्टि और चौरभय करै. और पूर्वदिशामें काक प्रसन्न होय तो राजाको आगमन, जय और यात्रानमें कार्यमिद्धि कर ॥ ३३ ॥ अमेरिति ॥ अग्निकोणमें तृतीयप्रहरमें काकविरुद्ध शब्द बोले तो अग्निभय कलह, विरुद्धवार्ता, निष्फला यात्रा, ये होय. फिर जो शुद्धशब्दबोले तो जयादिकवार्ता होय ॥ ३४ ॥ ककभीति ॥ दक्षिणदिशामें काक बोले तो अतिशीघ्र रोगकरै. और अच्छे महात्माको आगमन होय. और मनुष्यनके संपूर्ण क्षुद्र कार्य मुख्यभावकरके सिद्धि प्राप्ति होय ॥ ३५ ॥ कव्यादेति ॥ नैर्ऋत्यकोणमें तृतीयप्रहरमें बोले तो मेघनको आगमहोय. मिष्टान्न लाभ होय और बैरी नमें शूद्रको आगम और विरुद्धवार्ता और यात्रानमें For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy