________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काकरते दिक्प्ररणे तृतीयप्रहरे शुभाशुभफलम् । (२७५) ऐयां विलक्षः प्रहरे तृतीये वृष्टिं तथा चौरभयं ब्रवीति ॥ हृष्टस्तु राजागमनं जयं च करोति यात्रासु च कार्यसिद्धिम् ॥३३॥ अग्नर्विभागेऽग्निभयं कलिश्च विरुद्धवार्ता विफला च यात्रा ॥ भवेद्विरुदैबलिभुखिरावैर्जयादिवार्ता च भवेद्विशुद्धैः ॥३४॥ ककुभ्यवाच्यां कुरुते तु तूर्ण रोगं तथातागमनं विहंगः ।। क्षुद्राणि कार्याणि च यांति सिद्धिं सर्वाणि सम्मुख्यतया नराणाम् ॥३५॥ ऋव्याददेशे जलदागमः स्यान्मिष्टान्नलाभो रिपवो नमंति ॥ शुद्रागमश्चापि विरुद्धवार्ता भवंति यात्रासु च कार्यनाशः ॥ ३६॥
॥ टीका ॥ ऐंद्यामिति ॥ तृतीयाहरे ऐयां पूर्वस्यां विरूक्षः अर्यादीप्तशब्दादृद्धिः तथा चौरभय ब्रवीति तत्रैव दिशि हृष्टस्तु राजागमनं जयं च यात्रासु च कार्यसिद्धिं करोति॥३३॥अमेरिति आमेयभागेविरुदैर्वलिभुग्विरावैःअतिभयं कलिश्च विरुद्धवार्ता विफला चयात्रा भवेत् पुनः विशुद्धयादिवार्ता भवेत् ॥ ३४ ॥ककुभीति ॥ अवाच्या दक्षिणस्यां ककुभि विहंगः अतिपर्ण रोगं तथाप्तागमनं कुरुते नराणां क्षुद्रा णि काण सर्वाणि तन्मुख्यतयेति तदेव कार्य मुख्यं यत्र तस्य भावस्तन्मुख्पता तया च सिद्धिं याति॥३५॥ क्रव्यादेति ॥क्रव्याददेशे तृतीयप्रहरे काकस्य रटितेन जलागमः स्यात् तथा मिष्टानलाभो रिपवो नमंति शूद्भागमः स्वामिविरुद्धवार्ताः
॥ भाषा ॥ ऐयामिति ॥ तृतीयप्रहरमें पूर्व दिशामें दीप्तशब्द बोले तो वृष्टि और चौरभय करै.
और पूर्वदिशामें काक प्रसन्न होय तो राजाको आगमन, जय और यात्रानमें कार्यमिद्धि कर ॥ ३३ ॥ अमेरिति ॥ अग्निकोणमें तृतीयप्रहरमें काकविरुद्ध शब्द बोले तो अग्निभय कलह, विरुद्धवार्ता, निष्फला यात्रा, ये होय. फिर जो शुद्धशब्दबोले तो जयादिकवार्ता होय ॥ ३४ ॥ ककभीति ॥ दक्षिणदिशामें काक बोले तो अतिशीघ्र रोगकरै. और अच्छे महात्माको आगमन होय. और मनुष्यनके संपूर्ण क्षुद्र कार्य मुख्यभावकरके सिद्धि प्राप्ति होय ॥ ३५ ॥ कव्यादेति ॥ नैर्ऋत्यकोणमें तृतीयप्रहरमें बोले तो मेघनको आगमहोय. मिष्टान्न लाभ होय और बैरी नमें शूद्रको आगम और विरुद्धवार्ता और यात्रानमें
For Private And Personal Use Only